SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५० [श्रोस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] - जामदग्न्यम् जामदग्न्यौ . जमदग्नीन् जामदग्न्येन जामदग्न्याभ्याम् जमदग्निभिः जामदग्न्याय जमदग्निभ्यः जामदग्न्यात्-द् ष. जामदग्न्यस्य जामदग्न्ययोः जमदग्नीनाम् स० जामदग्न्ये , जमदग्निषु सं० हे जामदग्न्य हे जामदग्न्यौ, हे जमदग्नयः 'जमदग्नि' शब्दस्य गादिपाठात् “ गार्गादेर्यन् " [ ६. १. ४२ ] इति यजि “ अवर्णवर्णस्य " [ ७-४-६८ ] इति अन्त्येकारलुकि आयस्वरवृद्धौ च सत्याम् , एकत्वे द्वित्वे च 'जामदग्न्य' इति प्रकृतिः । बहुत्वे तु " याऽओ० " [ ६. १. १२६ ] इत्यादिना यञ्प्रत्ययस्य लुपि 'जमदग्नि' इति मूलप्रकृतिः ॥ स्त्रियां तु-जमग्नेवृद्धमपत्यं स्त्री 'जामदग्न्यायनी' 'जामदग्नी' इति प्रकृतिद्वयस्य सर्वाण्यपि रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्यानिः ।। निरुक्तप्रकृतिद्वयसाधनिका तु 'गार्गी, 'गाायणी' वद्बोध्या ॥ (८९) अकारान्तः पुंल्लिङ्गः 'लौहित्य' शब्दः ।। ( लोहितस्य वृद्धमपत्यं पुमान् लौहित्यः) वि० एकव० द्विव०. बहुव० प्र. लौहित्यः लौहित्यौ लोहिताः द्वि० लोहित्यम् लोहितान् । तृ० लौहित्येन लौहित्याभ्याम् लोहितः शेषाणि रूपाणि 'गार्य' (८७) शब्दवज्ञेयानि । एवम्-आक्ष्य, शाकल्यप्रमुखाः ॥ कक्षस्य वृद्धमपत्यं पुमान्-आद्यः आक्ष्यों ऋक्षाः प्रथमा० शकलस्य , ,, - शाकल्यः शाकल्यौ शकलाः ..
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy