SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ -या [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ४९ एवम्-वात्स्य, वाज्य, आग्निवेश्य, याज्ञवल्क्य, वार्षगण्य, पाराशर्य, पैङ्गल्य, कार्य, कार्कव्य, भैषज्य, चाणक्य, सौवर्ण्य-प्रमुखाः ॥ (इमे गर्गादिगणस्थाः शब्दाः) एकव० द्विव० बहुव० वि० वत्सस्य वृद्धमपत्यं पुमान्-वात्स्यः वात्स्यौ वत्साः प्रथमा० वाजस्य " "-वाज्यः वाज्यौ वाजाः अग्निवेशस्य ___, , -आग्निवेश्यः आग्निवेश्यौ अग्निवेशाः , यज्ञवल्कस्य ,, , -याज्ञवल्क्यः याज्ञवल्क्यौ यज्ञवल्काः ।, वृषगणस्य ,, -वार्षगण्यः वार्षगण्यौ वृषगणाः पराशरस्य , -पाराशर्यः पाराशर्यो पराशराः पिङ्गलस्य ,, -पैङ्गल्यः पैङ्गल्यौ पिङ्गलाः कृष्णस्य ,, -कार्यः काय? कृष्णाः कर्कटस्य , -कार्कट्यः कार्कट्यौ कर्कटाः भिषजस्य ,,, -भैषज्यः भैषज्यौ भिषजाः ॥ चणकस्य ,,, -चाणक्यः चाणक्यौ चणकाः " सुवर्णस्य , , , -सौवर्ण्यः सौवण्यौँ सुवर्णाः " एतेषां शेषाणि सर्वाण्यपि रूपाणि 'गाय' शब्दवत् पुंसि ज्ञेयानि ॥ एवम्-वत्सस्यापत्यं वृद्धं स्त्री 'वात्सी' 'वात्स्यायनी' वा इति प्रकृति द्वयस्य सर्वाणि रूपाणि वक्ष्यमाण 'नदो' (२२५) शब्दवत् परिभावनीयानि । अग्रेतनाग्निवेश्यादारभ्य सौवर्ण्यपर्यन्तानां शब्दानां स्त्रियां निरुक्तवव्यवस्था स्वधिया ज्ञेया ॥ (८८) अकारान्तः पुंल्लिङ्गः 'जामदग्न्य' शब्दः । ( जमदग्नेर्वृद्धमपत्य पुमान् जामदग्न्यः ) वि० एकव० द्विव० बहुव० जामदग्न्यः जामदग्न्यौ जमदग्नयः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy