________________
४८
[श्रीस्याधन्तरत्नाकरे-अकारान्तं तद्धितान्तरप्रकरणम् ]
द्विव०
बहुव०
स्त्रियां तु-"नुर्जातेः" [२. ४. ७२ ] इति छौ 'बैदी' इति प्रकृतिः, एतद्रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि ॥
. एवमन्येषामप्यदन्तानां शब्दानामनन्तरेऽपत्येऽर्थे "अत इञ्" इति 'इ' भवति, न चेद्विशेषविधानम् । स्त्रियां तु “ नुर्जाते ” रिति डीभवति । यथा गर्गस्यानम्वरमपत्वं पुमान् ‘गार्गः', स्त्री तु 'गार्गी' इत्यादयः ॥
(८७) अकारान्तः पुंल्लिङ्गः 'गाय' शब्दः ।
(गर्गस्थापत्यं वृद्ध पुमान् गार्ग्यः)
एकव० गार्ग्यः गाग्यौँ गर्गाः गाय॑म्
गर्गान् 'गाग्र्येण गार्याभ्याम् गर्गः शेषाणि रूपाणि 'वीर' (७५) शब्दवदवसेयानि । किन्त्वन "गर्गादे र्य" [६. १.४२ ] इति वृद्धेऽपत्येऽर्थे यमि “ अवर्णेवर्णस्य " [ ७. ४. ६८ ] इत्यकारलुकि “वृद्धिःस्वरेष्वादे-[७. ४...]" रित्यादिनाऽऽद्यस्वरवृद्धौ च सत्यरमेकत्वे द्वित्वे च 'गाय' इति प्रकृतिः; बहुत्वे तु “यमऽजो [६. १, १२६] इत्यादिना यजो लुपि 'गर्ग' इति मूलप्रकृतिरवतिष्ठते । । ..
. स्त्रियां तुगर्गस्यापत्यं वृद्धं स्त्री 'गार्गी' 'गाायणी' इति प्रकृतिद्वयस्य सर्वाण्यपि रूपाणि वक्ष्यमाण · नदी ' (२२५) शब्दवज्ज्ञेयानि ॥ यजन्तस्वाद् गार्यशब्दस्य "यजो डायन् च वा" [२. ४. ६७] इत्यनेन डीप्रत्ययस्तयोगे डायन् चान्तो विकल्पेन भवति । यदा डायन्युक्तकीर्भवति तदा 'गाायणी' इति प्रकृतिः, यदा तु केवलो डीस्तदा “अस्य ख्यां लुक्" [२. ४. ८६] इत्यकारलुकि " व्यञ्जनात्तद्धितस्य" [२. २. 60] इति यजो यकारस्य लुग्भवति, खेन 'गार्गी' इत्येवस्वरूपा प्रकृतिविज्ञेया ॥ .