________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम् ] ४७ एवम्-काश्यप, और्व, भारद्वाज, कौशिक, वैश्वानर, हारित, नैषाद, शाबर-प्रमुखाः । . अत्र "बिदादे वृद्ध [६. १. ४१ ]" इति अनि .. अवर्णेवर्णस्य " [७. ४. ६८] इत्यकारलुकि "वृद्धिः स्वरेष्वादेणिति तद्धिते" [७. ४..] इति प्रकृतेराद्यस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च "बंद" इति प्रकृतिः, बहुत्वेतु “ यजऽजोऽश्यापर्णान्तगोपवनादेः [ ६. १. १२६ ] " इत्यनेन 'अन्प्रत्ययस्य लुपि 'बिद' इति मूलप्रकृतिरेवावतिष्ठते ॥...
एकव० द्विव० बहुव० वि० कश्यपस्य वृद्धमपत्यं पुमान् काश्यपः काश्यपौ कश्यपाः प्रथमा उर्वस्य ,, ,, =और्वः औौं उर्वाः भरद्वाजस्य , , भारद्वाजः भारद्वाजो भरद्वाजाः, कुशिकस्य , ,, -कौशिकः कौशिकौ कुशिकाः .,, विश्वानरस्य , ,, -वैश्वानरः वैश्वानरौ विश्वानराः ,, हरितस्य , , -हारितः
, -हारितः हारितौ हरिताः हारिता
, निषादस्य
, नैषादः नषादौ निषादाः ., शबरस्य ., , शाबरः शाबरौ शबराः ,
शेषं सर्व "बैद" ( ८६ ) वज्ज्ञेयम् ॥ . स्त्रियां त्वनुक्रमेण-और्वी । भारद्वाजी। कौशिकी। वैश्वानरी । हारिती। नैषादी । शाबरी । एतेषां रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्विज्ञेयानि ॥ • बिदस्थापत्यं वृद्धं स्त्री 'बैदी'। अणजेवेकण्० [२-४-२०]"इति डीप्रत्यये इकारान्तत्वम् । एतद्रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवत्परिभाबनीयानि॥
बिदस्यानन्तरमपत्यं बैदि:-अत्र “अत इञ्" [६. १. ३१] इति इलि "अवर्णवर्णस्य" [७-४-६८] इत्यकारलुंकि "वृद्धिः स्वरेष्वादे.” [७. ४. १] इंति वृद्धौ च सत्यां 'बैदि' रिति प्रकृतिः पुंसि, तदपाणि वक्ष्यमाण 'मुनि' (१७५) शब्दवरोध्यानि ॥