________________
[श्रीस्थाधन्तरत्नाकरे-अकारान्तप्रकरणम् ]
यूषम्
यूषो
यूष्णः । यूषस्य।
यूष्णाम् ।
यूष्णः ।
यूषान् । यूष्णा
यूषभ्याम् । यूषभिः । यूषेण ।
यूषाभ्याम् यूषैः । यूष्णे। यूषभ्याम् । यूषभ्यः। यूषाय यूषाभ्याम्
यषेभ्यः यूष्णः यूषात्
यूषभ्याम् । यूषभ्यः। यूषाभ्याम्
यूषेभ्यः यूषाद्
यूष्णोः । यूषयोः ।
यूषाणाम् । यूष्णि ) यूषणि
यूष्णोः । यूषसु
यूषयोः। सं० हे यूष हे यूषौ
हे यूषाः यूष शब्दः क्लीबेऽप्यस्ति, तद्रपाणि-यषम् , यषे, यूषाणि प्र० । यूषम् , यूषे, यूष्णि-यूषाणि द्वि० । हे यूष, हे यूषे, हे यूषाणि । शेषं पुंषत् ।
(८५) अकारान्तः पुंल्लिङ्गः 'द्वयन' शब्दः । वि० एकव०
बहुव० यह्नः यह्नौ
यहाः घ्यह्नम्
यह्नान् गह्नाभ्याम् यहः . व्यह्राय
व्यह्वेभ्यः व्यनात्-द् व्यहनस्य दुव्यहनयोः व्यह्नानाम् व्यहे नि) व्यहनि
द्व्यह्वेषु व्यहने ). हे व्यह्न हे व्यहनौ हे दव्यनाः
pula dinle!
यूषेषु
द्विव०
यह्वेन
.
"