SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [श्रीस्थाधन्तरत्नाकरे-अकारान्तप्रकरणम् ] यूषम् यूषो यूष्णः । यूषस्य। यूष्णाम् । यूष्णः । यूषान् । यूष्णा यूषभ्याम् । यूषभिः । यूषेण । यूषाभ्याम् यूषैः । यूष्णे। यूषभ्याम् । यूषभ्यः। यूषाय यूषाभ्याम् यषेभ्यः यूष्णः यूषात् यूषभ्याम् । यूषभ्यः। यूषाभ्याम् यूषेभ्यः यूषाद् यूष्णोः । यूषयोः । यूषाणाम् । यूष्णि ) यूषणि यूष्णोः । यूषसु यूषयोः। सं० हे यूष हे यूषौ हे यूषाः यूष शब्दः क्लीबेऽप्यस्ति, तद्रपाणि-यषम् , यषे, यूषाणि प्र० । यूषम् , यूषे, यूष्णि-यूषाणि द्वि० । हे यूष, हे यूषे, हे यूषाणि । शेषं पुंषत् । (८५) अकारान्तः पुंल्लिङ्गः 'द्वयन' शब्दः । वि० एकव० बहुव० यह्नः यह्नौ यहाः घ्यह्नम् यह्नान् गह्नाभ्याम् यहः . व्यह्राय व्यह्वेभ्यः व्यनात्-द् व्यहनस्य दुव्यहनयोः व्यह्नानाम् व्यहे नि) व्यहनि द्व्यह्वेषु व्यहने ). हे व्यह्न हे व्यहनौ हे दव्यनाः pula dinle! यूषेषु द्विव० यह्वेन . "
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy