SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ] पादाः . . पादैः । स० दति। दतोः । दत्सु दन्ते) दन्तयोः। दन्तेषु) सं० हे दन्त हे दन्तौ हे दन्ताः (८३) अकारान्तः पुंल्लिङ्गः 'पाद' शब्दः। एकव० द्विव० बहुव० पादः पादी पदः । __ पादम् पादान् पदा । पद्भ्याम् । पद्भिः । पादेन पादाभ्याम् पदे । पदभ्याम् । " पद्भ्यः । पादाय पादाभ्याम् ) पादेभ्यः) पदः । पद्भ्याम् । पादात् पद्भ्यः । पादाभ्याम् पादेभ्यः। पादा) पदोः । पदाम् । पादस्य। पादयोः। पादानाम् । पदोः । पत्सु पादे पथ्सु पादयोः। पादेषु हे पाद हे पादौ हे पादाः (८४) अकारान्तः पुंल्लिङ्गः 'यूष' शब्दः । वि० एकव० द्विव० बहुव० प्र. यूषः पदि) यूषौ यूषाः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy