________________
४२
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ]
-
"ननु पूर्वैश्छन्दोविषयत्वमेषामुक्तम् ; न च छान्दसा भवद्भिर्युत्पाद्यन्ते, इति “ मासनिशे० " त्यादि सूत्रद्वयमनर्थकम् । नैवम् । “ अपोद्धे " [ २. १. ४. ] ( " अपोभिः । ” पागि० । ७. ४. ४८) इत्यत्र सूत्रे वार्तिककारेणोक्तम्-"*अपो भि मासश्छन्दसि“अपो मि" रित्यत्र मासश्छन्दसि उपसंख्यानं कर्तव्यम् । माद्भिरिष्वा इन्द्रो वृत्रहा “पद्दन्नोमास" इति मासशब्दस्य यो 'मास्' आदेशस्तस्य छन्दस्येव विधानात् मासश्छन्दसीति दत्वविधौ छन्दोग्रहणं न कर्तव्यम् । तत् क्रियते भाषायामपि कचित् पदादयः प्रयुज्यन्ते इति ज्ञापनार्थम् । अत एव प्रविरलप्रयोगविषयत्वात् सर्वासु विभक्तिषु नोदाहियते ॥” इत्यलं प्रसङ्गेन ॥
वि०
दन्तः
(८२) अकारान्तः पुंल्लिङ्गः ‘दन्त' शब्दः । एकव० द्विव०
बहुव० दन्तौ
दन्ताः दन्तम्
दतः
दन्तान् । दता ।
दभ्याम् । दद्भिः । दन्तेन दन्ताभ्याम्
दन्तैः । दते । दद्भ्याम् । ददभ्यः । दन्ताय । दन्ताभ्याम् दन्तेभ्यः। दतः । दन्तात् ।
दद्भ्याम् ।
दन्ताभ्याम् दन्तेभ्यः। दतः ।. . दतोः । दताम् । दन्तस्य दन्तयोः।
दन्तानाम् ।
दद्भ्यः ।
दन्ताद.