SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ] एवम्-त्र्यत चतुरह, पञ्चाह, षडह, सप्ताह, अष्टाह, नवाहइत्यादयोऽहन्शब्दपरकसङ्ख्यावाचकशब्दाः. बोध्याः । एकं पुनः (सायमनः) 'सायान' शब्दः, ( विगतमहः ) " व्यहून 'शब्दश्च ॥ + “रात्राहूनाहाः पुंसि' इति वचनात् पुंस्येवैषां रूपाणि ॥ इति स्वरान्तप्रकरणान्तर्गते-कारान्तप्रकरणे पूर्व तावत् पुल्लिङ्गे द्वादशशब्दाः प्रदर्शिताः।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy