________________
श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ]
एवम्-त्र्यत चतुरह, पञ्चाह, षडह, सप्ताह, अष्टाह, नवाहइत्यादयोऽहन्शब्दपरकसङ्ख्यावाचकशब्दाः. बोध्याः । एकं पुनः (सायमनः) 'सायान' शब्दः, ( विगतमहः ) " व्यहून 'शब्दश्च ॥
+ “रात्राहूनाहाः पुंसि' इति वचनात् पुंस्येवैषां रूपाणि ॥
इति स्वरान्तप्रकरणान्तर्गते-कारान्तप्रकरणे पूर्व तावत्
पुल्लिङ्गे द्वादशशब्दाः प्रदर्शिताः।