SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ] माभिः मासम् मासौ..... . मासः, मासान माभ्याम् - मासा . मास्भ्याम् (28 मास्मिः मासेन . माद्भ्याम् माद्भिः । मासाभ्याम् ) मासः माभ्याम् ) माभ्यः मासे । मास्भ्याम् मास्भ्यः । मासायमाभ्याम् मादभ्यः मासाभ्याम् मासेभ्यः माभ्याम् ) माभ्यः मासः । मास्भ्याम् । मास्भ्यः मासाद मायाम् । मासात् । मादुभ्यः मासाभ्याम् मासेभ्यः मासः । मासोः । मासाम् । मासस्य मासयोः। मासानाम् । मासि। मातोः । मास्सु, मासु, । मासे । मासयोः । मात्सु, माथ्सु, मासेषु । सं० हे मास हे मासौ. हे मासाः 'मास्+भ्याम्' इति स्थिते लघुन्यासकारवचनानुरोधेन 'माभ्याम्' 'मास्भ्याम्' इति रूपद्वयम् । बृहन्न्यास-(शब्दमहावर्णवन्यास)तात्पर्यपर्यालोचनानुसारेण तु 'माभ्याम्' इति आदेशाभावेच मासाभ्याम्' इति च रूपं प्रदर्शितम् ॥ लघुन्यासकारवचनानीमानि-"मासशब्दस्य भ्यामि अनेनान्तलोपे xअसिद्धं बहिरङ्गम्ox इति अकारस्थानिस्वेन "सोरुः" [२.१.७२] रुस्वाभावे "धुटस्तृतीयः" [ २. १. ७६ ] इति दत्वे तु न्यायाऽनित्यत्वाद् ' माझ्याम् ' इति मन्यते भाष्यकृत् , दुर्गस्तु 'मास्भ्याम् ' इति । स्वमते तु द्वयमपि भवति॥" स.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy