SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ] प० , अकारान्ताः पुल्लिङ्गाः नित्यबहुवचनान्तास्त्रयः शब्दाः। (७८) 'दार' शब्दः | (७९) 'प्राण' शब्दः (८०) वल्वज' शब्दः (दाराः कलत्रम्) (प्राणा असवो (वल्वजाः प्राणाः) प्र० दाराः जीवितं च) . प्र० वल्वजाः द्वि०: दारान् प्र० प्राणाः द्वि० वल्वजान् तृ. दारैः द्वि० प्राणान् तृ० वल्वजैः च० दारेभ्यः तृ० प्राणैः च० वल्वजेभ्यः प० ,.. च० प्राणेभ्यः प० दाराणाम् | प० ,, १० वल्वजानाम् स० दारेषु षः प्राणानाम् स० वल्वजेषु सं० हे दाराः स. प्राणेषु सं० हे वल्वजाः सं० हे प्राणाः "कोणेऽस्रश्चषके कोश-स्तलस्तालचपेटयोः । अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः ॥५॥" इति लिङ्गानुशासनवचनादेषां पुंस्वं बहुवचनत्वं चावसेयम् । क्वचिदेषामेकत्वमपि । असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् ॥ असुशब्दस्य नित्यबहुवचनान्तत्वेऽपि उकारान्तत्वात्तद्राणि उकारान्तेषु शब्देषु प्रदर्शयिष्यन्ते ॥ (८१) अकारान्तः पुंल्लिङ्गः 'मास' शब्दः । एकवर बहुव० मासः मासाः प्र० द्विव० मासौ
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy