________________
३८
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ]
प०
,
अकारान्ताः पुल्लिङ्गाः नित्यबहुवचनान्तास्त्रयः शब्दाः। (७८) 'दार' शब्दः | (७९) 'प्राण' शब्दः (८०) वल्वज' शब्दः (दाराः कलत्रम्) (प्राणा असवो (वल्वजाः प्राणाः) प्र० दाराः
जीवितं च)
. प्र० वल्वजाः द्वि०: दारान् प्र० प्राणाः द्वि० वल्वजान् तृ. दारैः द्वि० प्राणान्
तृ० वल्वजैः च० दारेभ्यः
तृ० प्राणैः च० वल्वजेभ्यः प० ,..
च० प्राणेभ्यः प० दाराणाम् | प० ,,
१० वल्वजानाम् स० दारेषु षः प्राणानाम्
स० वल्वजेषु सं० हे दाराः स. प्राणेषु
सं० हे वल्वजाः सं० हे प्राणाः "कोणेऽस्रश्चषके कोश-स्तलस्तालचपेटयोः ।
अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः ॥५॥" इति लिङ्गानुशासनवचनादेषां पुंस्वं बहुवचनत्वं चावसेयम् । क्वचिदेषामेकत्वमपि । असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम् ॥
असुशब्दस्य नित्यबहुवचनान्तत्वेऽपि उकारान्तत्वात्तद्राणि उकारान्तेषु शब्देषु प्रदर्शयिष्यन्ते ॥
(८१) अकारान्तः पुंल्लिङ्गः 'मास' शब्दः । एकवर
बहुव० मासः
मासाः
प्र०
द्विव० मासौ