SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-अकारान्तप्रकरणम् ].... ३७ - - ६३] इति सूत्रेण रेफषकारऋवर्णेभ्यः ऋक्ष वृक्ष, ऋषभ, पुरुष, वृष-प्रमुखाः ।। परस्याऽनन्त्यस्य नकारस्य रवगैरेवै- | + अत्र षकारात् परस्य नस्य णत्वम्॥ कपदे वर्तमानस्य णो भवति, न चेन्निमित्तनिमित्तिनोरन्तरे लकारचवर्ग--टवर्ग-तवर्ग-शकार--सकारा (७७) अकारान्तः पुंल्लिङ्गः भवन्ति । शेषवर्णव्यवधानेऽपि नका 8 'नृप' शब्दः। रस्य णकारो भवतीति भावः । अनेन वि० एकव० द्विव० . बहुव० सूत्रेण 'वीर' शब्दस्य तृतीयैकवचने षष्ठीबहुवचने च नस्य णत्वप्रदर्शनार्थ प्र. नृपः नृपौ नृपाः पृथगुपादानम् । एवमुत्तरयोरपि ॥ द्वि० नृपम् , नृपान् त? नृपेण नृपाभ्याम् नृपः च० नृपाय , नृपेभ्यः . (७६) अकारान्तः पुंल्लिङ्गः प० नृपा-त् द् , , + 'मोक्ष' शब्दः। १० नृपस्य नृपयोः नृपाणाम् स. नृपे , नृपेषु वि० एकव० द्विव० बहुव० सं हे नृप हे नृपौ हे नृपाः प्र. मोक्षः मोक्षौ मोक्षाः एवम्-कृप, मृग, वृक, नृग, सृग, द्वि० मोक्षम् , मोक्षान् गृह्य, भृङ्ग, शृङ्ग, जृम्भ-प्रमुखाः तृ० मोक्षेण मोक्षाभ्याम् मोक्षैः च० मोक्षाय , मोक्षेभ्य. * अत्र ऋकारात्परस्य नस्य णत्वम् ॥ प० मोक्षा-त्,,, , , १० मोक्षस्य मोक्षयोः मोक्षाणाम् स. मोक्षे , मोक्षेषु सं० हे मोक्ष हे मोक्षी हे मोक्षाः एवम्-अक्षय, अक्ष, यक्ष, दक्ष, पक्ष,
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy