SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ थ्रिीस्थाधन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तप्रकरणम्] ॥ ॐ अहँ श्री जिनेन्द्राय नमो नमः ॥ கைகைைைததைதைதைகைக்கடைககைறை ॥अथ अकारान्तप्रकरणम्॥ EeeeOYSEHSSFESSORESTEHSSFEESSFERENESH अत्र पूर्व तावत् पुंल्लिङ्गे द्वादश शब्दाः प्रदर्श्यन्ते । (७४) अकारान्तः पुंल्लिङ्गः (७५) अकारान्तः पुंल्लिङ्गः 'जिन' शब्दः। _ 'वीर' शब्दः। वि० एकब० द्विव० बहुव० वि० एकव० द्विव० बहुव० प्र. जिनः जिनौ जिनाः । प्र० धीरः वीरौ वीराः द्वि० जिनम् , जिनान् । द्वि० वीरम् , वीरान् | तृ० वीरेण वीराभ्याम् वीरैः जिनाय , जिनेभ्यः | च० वीराय , वीरेभ्यः जिनात्। . प० वीरात्-द् , , १० जिनाद। " " १० वीरस्य वीरयोः वीराणाम् जिनस्य जिनयोः जिनानाम् स० वीरे , वीरेषु स० जिने , जिनेषु | सं० हे वीर हे वीरौ हे वीराः सं० हे जिन हे जिनौ हे जिनाः एवम्-चतुर, चन्द्र, राम, धीर, एवम्-अजित, सम्भव, अभिनन्दन, गम्भीर, शूर, सुर, कर, रेफ, वर्धमान, देव, कृष्ण, विरल, धर्म, स्वर्ग-प्रमुखाः॥ किरीट, कर्मट-प्रमुखाः ॥ अन्न " रघुवर्णान्नोण एकपदेऽन न्त्यस्यालचटतवर्गशसान्तरे " [२. ३.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy