________________
३६ थ्रिीस्थाधन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तप्रकरणम्]
॥ ॐ अहँ श्री जिनेन्द्राय नमो नमः ॥ கைகைைைததைதைதைகைக்கடைககைறை
॥अथ अकारान्तप्रकरणम्॥ EeeeOYSEHSSFESSORESTEHSSFEESSFERENESH
अत्र पूर्व तावत् पुंल्लिङ्गे द्वादश शब्दाः प्रदर्श्यन्ते । (७४) अकारान्तः पुंल्लिङ्गः (७५) अकारान्तः पुंल्लिङ्गः
'जिन' शब्दः। _ 'वीर' शब्दः। वि० एकब० द्विव० बहुव० वि० एकव० द्विव० बहुव० प्र. जिनः जिनौ जिनाः । प्र० धीरः वीरौ वीराः द्वि० जिनम् , जिनान् । द्वि० वीरम् , वीरान्
| तृ० वीरेण वीराभ्याम् वीरैः जिनाय , जिनेभ्यः | च० वीराय , वीरेभ्यः
जिनात्। . प० वीरात्-द् , , १० जिनाद। " "
१० वीरस्य वीरयोः वीराणाम् जिनस्य जिनयोः जिनानाम् स० वीरे , वीरेषु स० जिने , जिनेषु | सं० हे वीर हे वीरौ हे वीराः सं० हे जिन हे जिनौ हे जिनाः
एवम्-चतुर, चन्द्र, राम, धीर, एवम्-अजित, सम्भव, अभिनन्दन, गम्भीर, शूर, सुर, कर, रेफ,
वर्धमान, देव, कृष्ण, विरल, धर्म, स्वर्ग-प्रमुखाः॥ किरीट, कर्मट-प्रमुखाः ॥ अन्न " रघुवर्णान्नोण एकपदेऽन
न्त्यस्यालचटतवर्गशसान्तरे " [२. ३.