________________
[श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम् ] ३३
(५६) 'द' शब्दः ।
पुं० – पर्वते, दत्ते, खण्डने च । भार्यायाम् स्त्री० । दातरि त्रिलिङ्गकः । मेघे दाने च पुंस्त्वमस्येति कश्चित् ॥
(५७) 'ध' शब्द: ।
पुं० – धर्मे, कुबेरे, ब्रह्मणि च । धने नपुं० । मनौ इत्यत्र पुंस्स्वनिति कश्चित् ॥ (५८) 'न' शब्दः।
पुं० - बन्धे, प्रस्तुते, रत्ने च । नायके, सुगते, बुद्धयाम्, स्तुतौ, वृक्षे, स्वागते, बन्धी, सूर्ये चेत्येतेष्वर्थेष्वपरे पठन्ति ॥
(५९) 'प' शब्द: ।
पुं० - पवने, पातने, पर्णे, पाने चरित्रे च । कुबेरे, पश्चिमे, पातरीत्यपरे ॥ (६०) 'फ' शब्दः।
निष्फल
पुं० - झझावाते, वर्द्धके, जृम्भाविष्कारे, फलभागे च । रूझकथने, वाक्ये, फूत्कारे च नपुंसकलिङ्गकः । कफे, वारेऽर्थे चापि पुंस्ये ते कश्चित् ॥ (६१) 'ब' शब्दः
धुं - - सूचने, तन्तुसन्ताने, वपने, वरुणे, घटे, समुद्रे, योनी, जले च । गमने स्त्री० । कश्चित्तु फले, वक्षःस्थले,
गदायामित्येतेष्वर्थेष्वपि
पुंसि पठति ॥
(६२) 'भ' शब्द: ।
पुं० – शुक्राचार्ये भ्रमरे, भ्रान्तौ, छन्दोग्रन्थोक्ते आदिगुरुके अम्योपान्त्यलघुयुक्ते वर्णत्रिके च । नक्षत्रे, मेषादिराशौ, ग्रहे च नपुं० । कश्चित्तु भवनेऽर्थेऽपि पुंस्त्वमस्येति मन्यते ॥
(६३) 'म' शब्द: ।
पुं० - वन्द्रे, शिवे, ब्रह्मगि, यमे, समये, मधुसूदने च । बन्धने इत्यपि कश्चित् ॥