________________
[ श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम् ] ३१
(४२) 'घ' शब्दः ।
पुं०- घण्टायां वर्षरशब्दे (घण्टाया नादे ) च । मेघे, अधर्मेऽपि पुंस्त्वमस्येति
,
केषाञ्चिन्मतम् ॥
(४३) 'ङ' शब्दः ।
पुं०—-विषये, विषयरक्षायां च । भैरवे देवे इत्यपि कश्चित् ॥
(४४) 'च' शब्दः ।
पुं० - चन्द्रे, चौरे, कच्छपे च । दुर्जने, निर्बीजे च त्रिलिङ्गकः । सूर्येऽपि पुंस्त्वमस्येति कश्चित् ॥ .
(४५) 'छ' शब्दः।
पुं० - छेदने । छेदनकर्तरि निर्मले, तरले च त्रिलिङ्गकः । गृहे नपुं० । चलेsपि पुंस्त्वमिति कश्चित् ॥
(४६) 'ज' शब्द: ।
!
पुं० - शिवे, विष्णौ, जनके, वेगे, मुक्तौ, विषे, छन्दोग्रन्थोक्ते गुरुमध्यगे जगणाख्ये वर्ण च । तेजसि, पिंशाचे उत्पत्तौ च पुंस्त्वम्; जेतरि, वेगिते च त्रिलिङ्गत्वमस्येति केचित् । कश्चित्तु पुनः गायके, भोजने, जेतरि च पुंस्त्वं मन्यते ॥
(४७) 'झ' शब्द: ।
पुं० - झन्झावाते, सुरगुरौ, इन्द्रे, ध्वनौ च । अम्बुवर्षणे, दैत्यराजे, तारवायौ चेति केचित् । वेषेऽपि इति कश्चित् । नष्टद्रव्ये त्रिलिङ्गमन्ये प्राहुः ॥
(४८) 'ञ' शब्दः ।
पुं० - वृषे, शुक्रे, कुटिलगतौ गायने, घर्घरध्वनौ च । वाममतौ इत्यपि केचित् ॥