SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३०. [ श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणम् ] ॥ ॐ अहं श्री करहेटकपार्श्वनाथाय वमो नमः ॥ . LLCLSLSLRIELSLELELELELELELELE A11111111111519 KIELCLCLCLCLCLCLCLCLCICIELLEILILIELEUCLEICIELCLCLCLC मायाजाIEEEEISIFIEIFIFA ITE TELETE 4414514 1- RAN -LELIST 1 1 -1-1TELE CTETTE ॥अथस्वरान्तप्रकरणम्॥ SANEELINASHEESENSEENERVERSEENERYSEAN तत्र पूर्व तावद्वर्णक्रमानुरोधेन __ अकारान्तप्रकरणम् । तत्राप्यादौ-एकाक्षरप्रकरणम्-आदिवर्णक्रमेण निरूप्यते । अत्र च पूर्वमर्थानुसारेण लिङ्गव्ययस्था विधीयते, यतो लिङ्गानुसारीणि रूपरणि । तदनु रूपातिदेशो विधास्यते........ . (३९) 'क' शब्दः । पुंल्लिङ्गः--ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्य, अनौ, विष्णौ, काले, कामे, अन्थो, राजनि, मयूरे, देहे, मनसि, धने, प्रकाशे, शब्दे च । मुखे, शिरसि, जले रोगे च नपुंसकलिङ्गः । सुखेऽमि नपुं० इति कश्चित् ॥ (४०) खं' शब्दः। पुं०-सूर्ये । इन्द्रिये, देहे, पुरे, शून्ये, अने, बिन्दौ, आकाशे, स्वर्ग, सुखे च नपुं० । स्वर्गे (०, सामान्ये नपुं० इति कश्चित् ॥ (४१) 'ग' शब्दः।। पुं०-गन्धर्वे, गणेशे, छन्दोग्रन्थोक्ते एकगुरुवर्थे च । गीते, गमने च नपुं० इत्यन्ये ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy