________________
३०.
[ श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणम् ] ॥ ॐ अहं श्री करहेटकपार्श्वनाथाय वमो नमः ॥ .
LLCLSLSLRIELSLELELELELELELELE A11111111111519 KIELCLCLCLCLCLCLCLCLCICIELLEILILIELEUCLEICIELCLCLCLC
मायाजाIEEEEISIFIEIFIFA ITE TELETE
4414514
1-
RAN
-LELIST
1
1
-1-1TELE CTETTE
॥अथस्वरान्तप्रकरणम्॥ SANEELINASHEESENSEENERVERSEENERYSEAN
तत्र पूर्व तावद्वर्णक्रमानुरोधेन
__ अकारान्तप्रकरणम् । तत्राप्यादौ-एकाक्षरप्रकरणम्-आदिवर्णक्रमेण निरूप्यते ।
अत्र च पूर्वमर्थानुसारेण लिङ्गव्ययस्था विधीयते, यतो लिङ्गानुसारीणि रूपरणि । तदनु रूपातिदेशो विधास्यते........
. (३९) 'क' शब्दः । पुंल्लिङ्गः--ब्रह्मणि, वायौ, आत्मनि, यमे, दक्षप्रजापतौ, सूर्य, अनौ, विष्णौ,
काले, कामे, अन्थो, राजनि, मयूरे, देहे, मनसि, धने, प्रकाशे, शब्दे च । मुखे, शिरसि, जले रोगे च नपुंसकलिङ्गः । सुखेऽमि नपुं० इति कश्चित् ॥
(४०) खं' शब्दः। पुं०-सूर्ये । इन्द्रिये, देहे, पुरे, शून्ये, अने, बिन्दौ, आकाशे, स्वर्ग, सुखे च नपुं० । स्वर्गे (०, सामान्ये नपुं० इति कश्चित् ॥
(४१) 'ग' शब्दः।। पुं०-गन्धर्वे, गणेशे, छन्दोग्रन्थोक्ते एकगुरुवर्थे च । गीते, गमने च
नपुं० इत्यन्ये ॥