SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (२५) पुँल्लिङ्गः 'ल' शब्दः । .. वि० एक० द्विव० बहुव० लौ BF में है. तृ ष० लम् ला [ श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] सं० हे. लः ऌछन् "" लभ्याम् लभिः लाभ्यः "" ," लोः 66 (२६) स्त्रीलिङ्गः 'ल' शब्दः । द्विव० बहुव० वि० एकव० प्र० लः लौ लः द्वि० लम् ऌः "" 79 लाम् ऋषु है. ल शेषं (२५) पुंवत् ॥ 'ल' शब्दस्य क्लीबे रूपाणि (२४) शब्दवद्भवन्ति, " क्लींबे " [२. ४. ९७ ] इत्यनेन हस्वत्वात् ॥ (२७) पुंल्लिङ्गः वि० एकव० द्विव० प्र० ए: अयो शब्दः । बहुव० अयः २१ द्वि० अयम् अयौ अयः तृ० अया एभ्याम् च० अये प० प० अयो स- अयि सं० हे ए हे अयो बोध्यानि ॥ प्र० द्वि तृ० (२८) स्त्रीलिङ्गः 'ए' शब्दः । अस्य रूपाणि (२७) पुंवद् च० प० (२९)नपुंसकलिङ्गः 'ए' [इ]शब्दः द्विव० वि० एकव० इ इना अया। इ अये । "" इनः ए: इनः पं० एः एभ्यः "" अयाम् ह अयः " इभ्याम् इभिः इभ्यः "" इनोः । ईनाम अयोः अयाम् "
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy