________________
(२५) पुँल्लिङ्गः 'ल' शब्दः । ..
वि० एक०
द्विव० बहुव०
लौ
BF में है.
तृ
ष०
लम्
ला
[ श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ]
सं० हे.
लः
ऌछन्
""
लभ्याम् लभिः
लाभ्यः
""
,"
लोः
66
(२६) स्त्रीलिङ्गः 'ल' शब्दः ।
द्विव० बहुव०
वि० एकव० प्र० लः लौ लः
द्वि० लम्
ऌः
""
79
लाम्
ऋषु
है. ल
शेषं (२५) पुंवत् ॥
'ल' शब्दस्य क्लीबे रूपाणि (२४) शब्दवद्भवन्ति, " क्लींबे " [२. ४. ९७ ] इत्यनेन हस्वत्वात् ॥
(२७) पुंल्लिङ्गः
वि० एकव० द्विव० प्र० ए: अयो
शब्दः ।
बहुव०
अयः
२१
द्वि० अयम् अयौ अयः
तृ० अया
एभ्याम्
च० अये
प०
प०
अयो
स- अयि
सं० हे ए हे अयो
बोध्यानि ॥
प्र०
द्वि
तृ०
(२८) स्त्रीलिङ्गः 'ए' शब्दः ।
अस्य रूपाणि (२७) पुंवद्
च०
प०
(२९)नपुंसकलिङ्गः 'ए' [इ]शब्दः द्विव०
वि० एकव०
इ
इना
अया।
इ
अये ।
""
इनः
ए:
इनः पं० एः
एभ्यः
""
अयाम्
ह अयः
"
इभ्याम् इभिः
इभ्यः
""
इनोः । ईनाम अयोः अयाम्
"