SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० . [ श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] 'ऋ' शब्दस्य नपुंसकलिङ्गे रूपाणि (१९) ऋशब्दवद्भवन्ति " क्लीबे " [ २. . ४. ]. इति सूत्रेण हस्वविधानात् ॥ | द्वि० अलम् , ल: । तृ० ला लभ्याम् लभिः शेषाणि रूपाणि (२२) पुंवदवसेयानि ॥ . (२२) पुंल्लिङ्गः 'ल' शब्दः।। | (२४) नपुंसकलिङ्गः 'लू' शब्दः । वि० एकव० द्विव० बहुव० वि० एकव० द्विवव बहुवे० प्र० आ. अलौ अलः द्विक अलम् , लून् 1. प्र० ल लनी 'लानि तृ० ला लभ्याम् लभिः च० ले , लभ्यः तृ० लनालुभ्याम् तृभिः प० उल " " पर , लोः लनाम् तृभ्यः स० अलि , लषु, सं० हे अलू हे अलौ हे अलः 'रतार्यम् लकारेऽपि" इति न्या लनो। लुनाम्। यात्-लशब्दस्याऽपि ऋत्कार्य विहित ! मिति भावनीमय । एवं"ऋफिडादीनां डश्चलः"[२:३.१०४] इत्यनेन लत्वमपि। सं० हे छ} हे लूनी हे लनि (२३) स्त्रीलिङ्गः 'लू' शब्दः। - -. वि० एक द्विव० बहुप० प्र० आ अलौ अलः EE MENS Es 3. : : J लोः लाम् । RPा । लुनोः।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy