SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] स० अयि ) अयोः) इषु । तृ० नया } इभ्याम् इभिः १० है है इनी हे ईनि इने । आये " इभ्यः आयः " " इनः । (३०) पुंल्लिङ्गः 'ऐ' शब्दः। इनः । इनोः । ईनाम् । वि० एकवं० द्विव० बहुव० आयः। आयोः आयाम् । प्र. ऐः आयौ आयः इनि । इनोः । द्वि० आयम् , , ५° आयि) आयोः इषु तृ० आया ऐभ्याम् ऐभिः । सं० है इ} हे इनी हे ईनि च० आये , ऐभ्यः प० आयः " " प० , आयोः आयाम (३३) पुंल्लिङ्गः 'ओ' शब्दः। स० आयि , ऐषुः सं० हे ऐः हे आयौ हे आयः वि० एकव० द्विव० बहुव० प्र० औः आवौ आवः (३१) स्त्रीलिङ्गः 'ऐ' शब्दः। द्वि० आम् , आ: अस्याऽपि रूपाणि (३०) पुंवद्भा- तृ० अवा ओभ्याम् ओभिः वनीयानि ॥ ओभ्यः प० ओः (३२)नपुंसकलिङ्गः ऐ (इ)शब्दः। ष० , आवोः अवाम् स. अवि , ओषु वि० एकव० द्विव० : बहुव० । सं० हे औः हे आवौ हे आवः प्र० डू इनी ईनि द्वि० "
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy