________________
[श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ]
स० अयि ) अयोः) इषु । तृ० नया } इभ्याम् इभिः १० है है इनी हे ईनि
इने ।
आये
"
इभ्यः
आयः
"
"
इनः । (३०) पुंल्लिङ्गः 'ऐ' शब्दः।
इनः । इनोः । ईनाम् । वि० एकवं० द्विव० बहुव०
आयः। आयोः आयाम् । प्र. ऐः आयौ आयः इनि । इनोः । द्वि० आयम् , ,
५° आयि) आयोः इषु तृ० आया ऐभ्याम् ऐभिः । सं० है इ} हे इनी हे ईनि च० आये , ऐभ्यः प० आयः " " प० , आयोः आयाम
(३३) पुंल्लिङ्गः 'ओ' शब्दः। स० आयि , ऐषुः सं० हे ऐः हे आयौ हे आयः वि० एकव० द्विव० बहुव०
प्र० औः आवौ आवः (३१) स्त्रीलिङ्गः 'ऐ' शब्दः।
द्वि० आम् , आ: अस्याऽपि रूपाणि (३०) पुंवद्भा- तृ० अवा ओभ्याम् ओभिः वनीयानि ॥
ओभ्यः
प० ओः (३२)नपुंसकलिङ्गः ऐ (इ)शब्दः।
ष० , आवोः अवाम्
स. अवि , ओषु वि० एकव० द्विव० : बहुव०
। सं० हे औः हे आवौ हे आवः प्र० डू इनी ईनि द्वि०
"