SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याधन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] २१७ सुन्दरं पुच्छमरयाः सुपुच्छी, सुपुच्छा ) सुन्दरं पुच्छमस्य-सुपुच्छः भतिशयितं पुच्छमस्या: अतिपुछी, अतिपुच्छा । (सिंहः । सुपुच्छं सिंहकुलम् । " (रूपाणि पूर्ववत् । एवमुत्तरपुच्छमतिक्रान्ता= , , त्रापि ॥ (२५२) ईकारान्तः स्त्रीलिङ्गः 'कबरपुच्छी' शब्दः॥ (कबरं कर्बुरं कुटिलं वा पुच्छमस्या कबरपुच्छी) एतद्पाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं मणीपुच्छी विष. पुच्छी-शरपुच्छीति त्रयः शब्दाः ॥ शब्दसानिका त्वियम-भत्र कवरादिपूर्वात् पुच्छात् "कबरमणि. विषशरादेः" [२, ४, ४२] इति कीर्भवतीति ॥ मणिः पुच्छे अस्याः मणिपुच्छी 1 मणिः पुच्छे अस्य मणिपुच्छः, मणिपुच्छम् । विषं ,, ,, =विषपुच्छी । एवमुत्तरत्राऽपि । पुंसि 'जिन' (७४) वत् , शरं , , शरपुच्छी ) क्लीबे 'दर्शन' (१५६) व रूपाणि ॥ " न सप्तमीन्द्वादिभ्यश्च " [३. .. १५५] इत्यनेन मणिपुच्छीत्यादि मण्यादिशब्दानां पूर्वनिपातः ॥ (२५३) ईकारान्तः स्त्रीलिङ्गः 'उलूकपक्षी' शब्दः॥ (+ उलूकस्येव पक्षावस्याः-उलूकपक्षी शाला) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-उलूकपुच्छी। शब्दसाधनिका त्वियम्-उपमानपूर्वापक्षात्पुच्छाच "पक्षाचोपमादेः" (२, ४, ५३) इति सियां कीर्भवतीति ॥ उलूकस्वेव पुच्छमस्या:-उलूकपुच्छी सेना ॥ पुच्छमस्य-उलूकपुच्छः , =उलूकपुच्छम् । पुंसि 'जिन' (७४) वत्, क्लीवे 'दर्शन' पक्षावस्य-उलूकपक्षः ( (१५६) वच्च रूपाणि । ____" " =उलूकपक्षम् ) +अत्र उलूकशब्द उलूकपक्षे उलूकपुच्छे च वर्त्तते । यथोष्टमुखे उष्टः शान्दः, भतश्चोलूकशब्द उपमानं भवतीत्युलूक इव पक्षावस्या इत्यादिविग्रहः । उलकस्येव पक्षावित्यादि स्वर्थकथनमिति लघुन्यासकाराः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy