________________
[श्रीस्याधन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] २१७
सुन्दरं पुच्छमरयाः सुपुच्छी, सुपुच्छा ) सुन्दरं पुच्छमस्य-सुपुच्छः भतिशयितं पुच्छमस्या: अतिपुछी, अतिपुच्छा ।
(सिंहः । सुपुच्छं सिंहकुलम् ।
" (रूपाणि पूर्ववत् । एवमुत्तरपुच्छमतिक्रान्ता= , , त्रापि ॥ (२५२) ईकारान्तः स्त्रीलिङ्गः 'कबरपुच्छी' शब्दः॥
(कबरं कर्बुरं कुटिलं वा पुच्छमस्या कबरपुच्छी) एतद्पाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं मणीपुच्छी विष. पुच्छी-शरपुच्छीति त्रयः शब्दाः ॥
शब्दसानिका त्वियम-भत्र कवरादिपूर्वात् पुच्छात् "कबरमणि. विषशरादेः" [२, ४, ४२] इति कीर्भवतीति ॥ मणिः पुच्छे अस्याः मणिपुच्छी 1 मणिः पुच्छे अस्य मणिपुच्छः, मणिपुच्छम् । विषं ,, ,, =विषपुच्छी । एवमुत्तरत्राऽपि । पुंसि 'जिन' (७४) वत् , शरं , , शरपुच्छी ) क्लीबे 'दर्शन' (१५६) व रूपाणि ॥
" न सप्तमीन्द्वादिभ्यश्च " [३. .. १५५] इत्यनेन मणिपुच्छीत्यादि मण्यादिशब्दानां पूर्वनिपातः ॥
(२५३) ईकारान्तः स्त्रीलिङ्गः 'उलूकपक्षी' शब्दः॥
(+ उलूकस्येव पक्षावस्याः-उलूकपक्षी शाला) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवम्-उलूकपुच्छी।
शब्दसाधनिका त्वियम्-उपमानपूर्वापक्षात्पुच्छाच "पक्षाचोपमादेः" (२, ४, ५३) इति सियां कीर्भवतीति ॥ उलूकस्वेव पुच्छमस्या:-उलूकपुच्छी सेना ॥
पुच्छमस्य-उलूकपुच्छः
, =उलूकपुच्छम् । पुंसि 'जिन' (७४) वत्, क्लीवे 'दर्शन'
पक्षावस्य-उलूकपक्षः ( (१५६) वच्च रूपाणि । ____" " =उलूकपक्षम् )
+अत्र उलूकशब्द उलूकपक्षे उलूकपुच्छे च वर्त्तते । यथोष्टमुखे उष्टः शान्दः, भतश्चोलूकशब्द उपमानं भवतीत्युलूक इव पक्षावस्या इत्यादिविग्रहः । उलकस्येव पक्षावित्यादि स्वर्थकथनमिति लघुन्यासकाराः ॥