________________
२१८ [ श्रोस्याधन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ]
(२५४) ईकारान्तः स्त्रीलिङ्गः 'अश्वक्रीती' शब्दः ॥
- (अश्वेन क्रीयते स्म-अश्वक्रीती) ___ एतद्रपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं धनकीती-वन. कोती-मनसाक्रीती ।
शब्दसाधनिका त्वियम्-अत्र करणादेः क्रीतान्ताददन्तात् “क्रीवात् करणादेः" [२, ४, ४४] इति कीर्भवतीति ॥ धनेन क्रीयते स-धनक्रीती । धनक्रीतः पुमान् । धनक्रीतं कुलम् । वस्त्रेण ,, ,, वस्त्रक्रीती स्त्री । वस्त्रक्रीतः , । वस्त्रक्रीतं , । भश्वेन ,, ,, अश्वक्रीतः पुमान् । अश्वक्रीतम् कुलम् । एतेषां पुंसि 'जिन' (७४) वत् , क्लीने 'दर्शन' (१५६) वच्च रूपाणि ॥ मनसा क्रीयते स-मनसाक्रीती )
विभक्त्युत्पतेः पूर्वमेव कृदन्तेन समासः ॥
| "नाम्नि" (३. २. १६) इति संज्ञाविषये " ",मनसाक्रीतः ।
। विभक्तरलुप् च ॥ , , ,.-मनसाक्रांतम् ) संज्ञाया अभावे तु 'मन:क्रीती' इति ॥
+केचितु धनेन क्रीतेत्यत्राबन्तेनाऽपि समासमिच्छन्ति, बहुलाधिकारात्; तदाऽकारान्तत्वाभावाद्' डीनभवति । धनक्रीता । रूपाणि 'दया' (१६५) वत् ॥ (२५५) ईकारान्तः स्त्रीलिङ्गः 'अभ्रविलिप्ती' शब्दः॥
(*अभ्रविलिप्यते स्म 'अभ्रविलिप्ती' द्यौः) एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । एवं सूपविलिप्ती प्रमुखाः ॥
शब्दसाधनिका त्वियम्-अत्र तान्तात्करणादेरल्पेऽर्थे " कादल्पे" [२, ४, ४५] इति ङोर्भवतीति 'अभ्रविलिप्ती' द्यौः । अल्पाऽभ्रा इत्यर्थः ॥ * सूपैर्विलिप्यते स्म-सूपविलिप्ती स्थाली । अल्पसुपेत्यर्थः ॥
+ केचित्त्विति । तन्मतेऽपि प्रत्ययोत्पत्तेः प्रागिति समासो बहुलाधिकारालभ्यते । मन्मतेऽपि बहुलाधिकाराश्रयणे तथैवेति लघुन्यासकाराः ॥
*भत्राऽल्पाऽर्थस्य गम्यमानस्वादल्पशब्दस्याऽप्रयोग इति ॥