SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] स० वाम्। ___ औ । . " उषु अशब्दात् “धवाद्योगा." [२. ४. । तृ० वा उभ्याम् उभिः ५९ ] इत्यादिना डीप्रत्यये, इश. न च० अवे उभ्यः ब्दात् "इतोऽत्यर्थाद्" [२.४.३२] " इति डीप्रत्यये वा अस्य शब्दस्य ड्यन्तत्वम् ॥ • क्लीवे 'ई' शब्दस्य रूपाणि (३) । | १० वाः} वोः ऊनाम् इशब्दवद्भवन्ति “क्लीबे" [२. ४. ९७ ] इत्यनेन ह्रस्वत्वात् ॥ .. सं० हे ओ हे ऊ हे अवः (१२) पुंल्लिङ्गः 'उ' शब्दः । वि० एकव० द्विव० बहुव० (१४) नपुंसकलिङ्गः 'उ' शब्दः। प्र० उः ऊ अवः वि० एकव० द्विव० बहुव० द्वि० . उम् . , ऊन् प्र० उ उनी . ऊनि तृ. उना उभ्याम् उभिः द्वि० ,, , .." च० अवे . , . उभ्यः तृ. उना । उभ्याम् उभिः वा प० ओः , . " १० , वोः ऊनाम् . च० उने , उभ्यः वे " स० .. औ उषु सं० हे ओ हे ऊ हे अवः प० उनः । उनो। ऊनाम् । "(१३) स्त्रीलिङ्गः 'उ' शब्दः। स. उनि । उनो , वि० . एकव० द्विव: बहुव० वि वोः । प्र० . उ ऊ अवः द्वि० उम् , ऊ प. उनः । ..
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy