SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] याम् हेइ। इनी हे ईनि च० हुने } ईभ्याम् इभ्यः च० .ये ईभ्याम् ईभ्यः ५० यः , ष० , योः सं० यि ..,, ष० इनः । इनोः । ईनाम् । 'सं० हे ई: हे यौ हे यः यः । योः । याम् । इनि । इनोः । यि । योः । इषु (१०) स्त्रील्लिङ्गः 'ई' शब्दः । सं० हे ए। वि० प्रकव० द्विव० बहुव० अन्न “वान्यतः पुमाष्टादौ स्वरे" प्र. ईः यो यः - [१. ४. ६२] इति सूत्रेण यो नाम्य- दि० ईम् ई न्तः शब्दो विशेष्यवशानपुंसकः स शेषं [९] पुंवत् ॥ टादौ स्वरे परे पुंवद्वा भवति । यथा पुंसि नागमहस्वौ न भवतस्तथाऽ- (११) ङीप्रत्ययान्तः स्त्रीलिङ्गः त्रापि न भवत इत्यर्थः । तेन तृती ई शब्दः। यैकवचनादारभ्य स्वरादिषु प्रत्ययेषु वि० एकव० द्विव० बहुव० परेषु पक्षे पुंवद्रूपाणि भवन्तीति भावः॥ प्र० ई यौ यः (९) पुंल्लिङ्गः 'ई' शब्दः। तृ० या ईभ्याम् ईभिः वि० एकव० द्विव० बहुव० । | ५० याः , प्र० ईः यौ यः ० , योः ईनाम् द्वि० ईम् ... ईन् | स० याम् तृ• या ईभ्याम् ईभिः । सं० हे हे यौ हे यः च०. यै
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy