SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (५) आवन्तः स्त्रीलिङ्गः 'आ' शब्दः । वि० एकव० प्र० आ द्वि० आम् तृ० च० आयै प० आयाः प० स० सं० "2 अया आभ्याम् "" प्र० द्वि० [ श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ] "" आनाम् 55 आयाम् हे ए हे ए 'आ' शब्दस्य नपुंसकलिङ्गे रूपाणि आसु हे आ (२) अशब्दवद्भवन्ति 66 बे "" [ २-४-९७ ] इत्यनेन हस्वत्वात् ॥ वि० एकव० इः इम तृ० इना च० अये प० द्विव० बहुव० आः 23 सं० औ सं० हे (६) पुँल्लिङ्गः 'इ' शब्दः । द्विव० बहुव० ई A "" 39 अयोः chr "" इभ्याम् १७७ "" cho "" "" 95 आभिः आभ्यः its ho ईन इभिः इभ्यः 59. ईनाम् इषु अयः १५ (७) स्त्रीलिङ्गः 'इ' शब्दः । वि० एकव० द्विव० ई प्र० द्वि० तृ० च० प० इः ष० ཝཐ ུ इम् अये. याः । " इभ्याम् इभिः इभ्यः 35 "" एः याः योः IT: प्र० इ द्वि० "" तृ०. इना । या ईनाम याम् स० इषु औ सं० हे ए हे ई हे अयः अस्माच्छब्दात् " इतोऽत्यर्थात् "" [ २-४-३२ ] इत्यनेन स्त्रियां ङीप्रत्ययो विकल्पेन भवति । अतः पक्षे ङीप्रत्ययभवनात् 'ई' इति शब्दः संजायते । तद्रूपाणि तु दीर्घेकारशब्दे प्रदर्शयिष्यन्ते ॥ 99 बहुव० अयः (८) नपुंसकलिङ्गः 'इ' शब्द: ॥ वि० एकव० द्विव० बहुव० इनी ईनि "" } इभ्याम् = "" इमि:
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy