________________
(५) आवन्तः स्त्रीलिङ्गः 'आ' शब्दः ।
वि० एकव०
प्र० आ
द्वि० आम्
तृ० च० आयै
प० आयाः
प०
स०
सं०
"2
अया आभ्याम्
""
प्र०
द्वि०
[ श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम् ]
""
आनाम्
55
आयाम् हे ए हे ए 'आ' शब्दस्य नपुंसकलिङ्गे रूपाणि
आसु हे आ
(२) अशब्दवद्भवन्ति
66 बे ""
[ २-४-९७ ] इत्यनेन हस्वत्वात् ॥
वि० एकव०
इः
इम
तृ० इना
च० अये
प०
द्विव० बहुव०
आः
23
सं० औ
सं० हे
(६) पुँल्लिङ्गः 'इ' शब्दः ।
द्विव०
बहुव०
ई
A
""
39
अयोः
chr
""
इभ्याम्
१७७
""
cho
""
""
95
आभिः
आभ्यः
its
ho
ईन
इभिः
इभ्यः
59.
ईनाम्
इषु
अयः
१५
(७) स्त्रीलिङ्गः 'इ' शब्दः ।
वि० एकव० द्विव०
ई
प्र०
द्वि०
तृ०
च०
प०
इः
ष०
ཝཐ ུ
इम्
अये.
याः ।
"
इभ्याम् इभिः
इभ्यः
35
""
एः
याः योः
IT:
प्र० इ
द्वि०
""
तृ०. इना । या
ईनाम
याम्
स०
इषु
औ सं० हे ए हे ई हे अयः अस्माच्छब्दात् " इतोऽत्यर्थात् "" [ २-४-३२ ] इत्यनेन स्त्रियां ङीप्रत्ययो विकल्पेन भवति । अतः पक्षे ङीप्रत्ययभवनात् 'ई' इति शब्दः संजायते । तद्रूपाणि तु दीर्घेकारशब्दे प्रदर्शयिष्यन्ते ॥
99
बहुव०
अयः
(८) नपुंसकलिङ्गः 'इ' शब्द: ॥
वि० एकव० द्विव० बहुव०
इनी
ईनि
""
} इभ्याम्
=
""
इमि: