________________
[श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम्]
आ
द्वि०
"
"
॥ अथ केवलस्वरप्रकरणम् ॥ ।। अथ पूर्व तावच्चतुर्दशानामपि स्वराणां त्रिष्वपि
लिङ्गेषु यथासम्भवं रूपाणि प्रदश्यन्ते । (१) पुंल्लिङ्गः 'अ' शब्दः। । (२) नपुंसकलिङ्गः 'अ' शब्दः। वि० एकव० द्विव० बहुव० ।
वि० एकव० द्विव० बहुव०
ए प्र. अम्
आनि प्र. अः औ द्वि० अम् , आन्
सं० हे अ हे ए हे आनि तृ० एन आभ्याम् ऐः
शेषं पुंवद्बोध्यम् ॥ च. आय , एभ्यः
(३) पुंल्लिङ्गः 'आ' शब्दः।
वि० एकव० द्विव० बहुव० १० अस्य अयोः आनामू प्र० आः औ आः स. ए. , एषु द्वि० आम्
, . अ सं०. हे अ हे औ हे आः
तृ आ आभ्याम् आभिः . अशब्दस्य स्त्रियाम्, “ आत् " च. ए., आभ्यः [२. ४. १८ ] इत्याप्प्रत्यये सति
प. अ.
" 'आ' इति स्वरूपं संजायते । एवं ष० , ओर आम् "धवाद्योगा०" [२, ४, ५९ ]
आसु इत्यादिना लीप्रत्यये 'ई' इति स्वरूपं सं० हे आः हे औ
हे आः भवति । एतद्रूपाणि 'आ' शब्दे 'ई' शब्दे च प्रदर्शयिष्यन्ते ।
(४) स्त्रीलिङ्गः 'आ' शब्दः। अस्यरूपाणि (३) पुंवज्ञयानि।।
, ४, ५९] |
स.
इ