SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम्] आ द्वि० " " ॥ अथ केवलस्वरप्रकरणम् ॥ ।। अथ पूर्व तावच्चतुर्दशानामपि स्वराणां त्रिष्वपि लिङ्गेषु यथासम्भवं रूपाणि प्रदश्यन्ते । (१) पुंल्लिङ्गः 'अ' शब्दः। । (२) नपुंसकलिङ्गः 'अ' शब्दः। वि० एकव० द्विव० बहुव० । वि० एकव० द्विव० बहुव० ए प्र. अम् आनि प्र. अः औ द्वि० अम् , आन् सं० हे अ हे ए हे आनि तृ० एन आभ्याम् ऐः शेषं पुंवद्बोध्यम् ॥ च. आय , एभ्यः (३) पुंल्लिङ्गः 'आ' शब्दः। वि० एकव० द्विव० बहुव० १० अस्य अयोः आनामू प्र० आः औ आः स. ए. , एषु द्वि० आम् , . अ सं०. हे अ हे औ हे आः तृ आ आभ्याम् आभिः . अशब्दस्य स्त्रियाम्, “ आत् " च. ए., आभ्यः [२. ४. १८ ] इत्याप्प्रत्यये सति प. अ. " 'आ' इति स्वरूपं संजायते । एवं ष० , ओर आम् "धवाद्योगा०" [२, ४, ५९ ] आसु इत्यादिना लीप्रत्यये 'ई' इति स्वरूपं सं० हे आः हे औ हे आः भवति । एतद्रूपाणि 'आ' शब्दे 'ई' शब्दे च प्रदर्शयिष्यन्ते । (४) स्त्रीलिङ्गः 'आ' शब्दः। अस्यरूपाणि (३) पुंवज्ञयानि।। , ४, ५९] | स. इ
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy