SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरप्रकरणम्] " . ऋभ्यः अत्र “वान्यतः पुमाष्टादौ स्वरे" | नपुंसके ऊशब्दस्य रूपाणि (१४) [१. ४. ६२] इत्यनेन विशेष्यवशा उशब्दवद्भवन्ति " क्लीवे " [ २. अपुंसको नाम्यन्तष्टादौ स्वरे परे पुंव ४. ९७ ] इति सूत्रेण ह्रस्वत्वात् ॥ द्विकल्पेन भवति । तेन तृतीयैकवचनादारभ्य स्वरादिषु प्रत्ययेषु परेषु, पक्षे पुंवद्रूपाणि भवन्ति ॥ (१७) पुंल्लिङ्गः 'ऋ' शब्दः । वि० एकव० द्विव० बहुव० (१५) फुल्लिङ्गः 'ऊ' शब्दः। प्र० आ अरौ अरः वि० एकव० द्विव० बहुव० द्वि० अरम् , ऋन् प्र० ऊ वो वः तृ० रा ऋभ्याम् ऋभिः | च० रे .. ऋभ्यः द्वि० ऊम् , ऊन् तृ० वा ऊभ्याम् ऊभिः च. वे ष. . , ऊभ्यः रोः ऋणाम् प० अरि वः , ऋषु , , १० , हे अः हे अरौ हे अरः वोः वाम् ___, ऊषु -noसं० हे ऊः हे वो हे वः (१८) स्त्रीलिङ्गः 'ऋ' शब्दः। (१६) स्त्रीलिङ्गः 'ऊ' शब्दः। वि० एकव० द्विव० बहुव० प्र. आ अरौ अरः वि० एकव० द्विव० बहुव० द्वि० अरम् , ऋः प्र०. ऊः वौ पः तृ० रा ऋभ्याम् ऋभिः द्वि० ऊम् .. . शेषाणि रूपाणि(१७)पुंवद्बोध्यानि॥ शेषं (१५) पुंवत् ॥ " स० वि .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy