________________
द्विव
[ श्रीस्याधन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ) १८९ इत्याद्याऽकारस्याऽऽकारे चैकवचनद्विवचनयोः 'आर्जुनि' इति प्रकृतिः । बहुवचने च "प्राग्भरते." [६, १, १२९] इतीजो लुपि 'अर्जुन' इति प्रकृतिः ॥
स्त्रीलिङ्गे तु- अर्जुनस्यापत्यं [ गोत्रं ] स्त्री आर्जुनी' इति वक्ष्यमाण नदी (२२५) वत् । अन्न “नुर्जातेः" [२, ४, ७२] इति की विहित इति ॥ (२२०) इकारान्तस्तद्धितान्तः 'औद्दालकि' शब्दः । पुल्लिङ्गे
( उद्दालकस्याऽपत्यं [गोत्रं] पुमान् औदालकिः ) वि० एकव०
द्विव०
बहुव० प्र० औद्दालकिः औद्दालकी उद्दालकाः द्वि० औद्दालकिम्
उद्दालकान् तृ० औद्दालकिना औद्दालकिभ्याम् उद्दालकैः
एवमग्रे एकवचन द्विवचनयो: 'मुनि' (१७५) वत्, बहुवचने च 'जिन' (७४) वज्ज्ञेयम् ॥
अत्रापि उद्दालकशब्दाद् गोत्रापत्येऽर्थे “बाह्वादिभ्यो गोत्रे" [६, २, ३२] इति इजि "अवर्णे०" [७, ४, ६८ ] इति अन्तस्याऽकारस्य लुकि "वृद्धिः स्वरे" [७, ४, १] इत्याद्योकारस्यौकारे चैकवचन द्विवचनयोः 'औद्दालकि' इति प्रकृतिः । बहुवचने तु “प्राग्भरते." [ ६, १, १२९ ] इतीनो लुपि 'उद्दालक' इति प्रकृतिः ॥
स्त्रीलिङ्गे तु-उद्दालकस्य गोत्रापत्यं स्त्री 'औहालकी' इति वक्ष्यमाण 'नदी' (२२५) वत् । अत्रापि 'नुर्जातेः" [२, ४, ७२] इति डीः ॥ . (२२१) इकारान्तस्तद्धितान्तः 'कानकि' शब्दः । पुल्लिङ्गे
. ( कनकस्यापत्य पुमान् कानकिः ) वि० एकव० द्विव०
बहुव० .. प्र० , कानकिः कानकी कनकाः, कानकयः
वि० कानकिम् " ... कनकान, कानकीन । .