SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] ૮૭ अन्र अत इज्” [६, १, ३१] इतीनि "अवर्णे० [ ७, ४, ६८ ] इत्यन्त्याऽकारलुकि “वृद्धिः स्वरे० " [ ७, ४, १] इत्याद्याsकारस्याssकारे चकवचनद्विवचनयो: 'पान्नागारि' इति प्रकृतिः । बहुवचने च " प्राग्भरते० " [६, १, १२९] इतीजो लुकि 'पन्नागार' इति प्रकृतिः ॥ "" स्त्रीलिङ्गे तु — पन्नागारस्याऽपस्थं स्त्री 'पान्नागारी' इति वक्ष्यमाण नदी (२२५) वदत्राऽपि "नुर्जातेः " [२, ४, ७२ ] इति ङीविहित इति ॥ (२१५) इंकारान्तस्तद्धितान्तः 'मान्थरेषणि' शब्दः । पुंलिङ्गे( मन्थरेषणस्याऽपत्यं पुमान् मान्थरेषणिः ) वि० एकव० मान्थरेषणिः प्र० द्वि० मान्थरेषणम् तृ० मान्थरेपणिना 99 द्विव० मान्थरेषणी बहुव० मन्थरेषणाः मन्थरेषणान् मान्थरेषणिभ्याम् मन्थरेषणैः " - इत्थमधे एकवचन द्विवचनयो: 'मुनि' (१७५) वत्, बहुवचने च 'जिन' (७४) वत् ॥ भत्र मन्थरेषणशब्दात् "अत इन्” [६, १, ३१] इति इञि, भवर्णेवर्णस्य" [७, ४, ६८ ] इत्यन्त्याकारलुकि "वृद्धिः स्वरे० " [७, ४, १] इत्यायस्वरवृद्धौ चैकवचन द्विवचनयो: 'मान्थरेषणि' इति प्रकृतिः । बहुवचने च " प्राग्भरते बहुस्वरादिनः " [६, १, १२९] इतीजो लुपि 'मन्थरेषण' इति (मूल) प्रकृतिरेवावतिष्ठते ॥ स्त्रीलिङ्गे तु — मन्थरेषणस्थापत्यं स्त्री 'मान्थरेषणी' इति, वक्ष्यमाण 'नदी' ( २२५) वत् । अत्र “नुर्जातेः " [२, ४, ७२] इति ङीर्भवतीति ॥ (२१८) इकारान्तस्तद्धितान्तः 'यौधिष्ठिर' शब्दः । पुंलिङ्गे ( युधिष्ठिरस्यापत्यं [गोत्रं ] पुमान् यौधिष्ठिरः)
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy