SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८६ [ श्रस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् । 7 (२१५) इकारान्तस्तद्धितान्तः 'क्षैरकलम्भि' शब्दः । पुंल्लिङ्गे -- ( क्षोरकलम्भस्यापत्यं पुमान् 'क्षैरकलम्भि ः ' ) वि० एकव० प्र० क्षैरकलम्भिः द्वि० क्षैरकलम्भिम् तृ० क्षैरकलम्भिना 'जिन' (७४) वत् ॥ द्विव० क्षैरकलम्भी एवम एकवचने द्विवचने च 'मुनि' ( १७५ ) वत्, बहुवचने तु "3 क्षैरकलम्भिभ्याम् वि० एकच० до पान्नागारिः fro पानागारिम् तृ० पान्नागारिणा 66 अत्र क्षीरकलम्भशब्दात् अत इञ् [ ६, १, ३१ ] इति इञि “अवर्णवर्णस्य”[७, ४, ६८ ] इत्यन्त्यस्य इकारस्य लुकि “वृद्धिः स्वरे० " [७, ४, १] इत्याद्यस्य ईकारस्य ऐकारे चैकवचन द्विवचनयोः 'क्षैरकलम्भि' इति प्रकृतिः, बहुवचने तु " प्राग्भरते बहुस्वरादिजः " [ ६, १, १२९ ] इति इञो लुपि 'क्षीरफलम्भ' इति प्रकृतिः ॥ (७५) शब्दवत् ॥ स्त्रीलिङ्गे तु - क्षीरकलम्भस्यापत्यं स्त्री 'क्षैरकलम्भी' इति वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्र नुर्जाते: " [२, ४, ७२ ] इति ङीर्भवतीति ॥ (२१६) इकारान्तस्तद्धितान्तः 'पान्नागारि' शब्दः । पुंल्लिङ्गे( पन्नागारस्याऽपत्यं पुमान् 'पान्नागारि:' ) द्विव० पान्नागारी बहुव० क्षीरकलम्भाः क्षीरकलम्भान् क्षीरकलम्भैः ܕܕ 39 पान्नागारिभ्याम् बहुव० पन्नागाराः पन्नागारान् पन्नागारैः इत्थमप्रे एकवचनद्विवचनयोः 'ऋषि' (१७६) वत्, बहुवचने च 'वीर'
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy