________________
१८६ [ श्रस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ।
7
(२१५) इकारान्तस्तद्धितान्तः 'क्षैरकलम्भि' शब्दः । पुंल्लिङ्गे -- ( क्षोरकलम्भस्यापत्यं पुमान् 'क्षैरकलम्भि ः ' )
वि० एकव० प्र० क्षैरकलम्भिः द्वि० क्षैरकलम्भिम्
तृ० क्षैरकलम्भिना
'जिन' (७४) वत् ॥
द्विव० क्षैरकलम्भी
एवम एकवचने द्विवचने च 'मुनि' ( १७५ ) वत्, बहुवचने तु
"3
क्षैरकलम्भिभ्याम्
वि० एकच०
до पान्नागारिः
fro पानागारिम् तृ० पान्नागारिणा
66
अत्र क्षीरकलम्भशब्दात् अत इञ् [ ६, १, ३१ ] इति इञि “अवर्णवर्णस्य”[७, ४, ६८ ] इत्यन्त्यस्य इकारस्य लुकि “वृद्धिः स्वरे० " [७, ४, १] इत्याद्यस्य ईकारस्य ऐकारे चैकवचन द्विवचनयोः 'क्षैरकलम्भि' इति प्रकृतिः, बहुवचने तु " प्राग्भरते बहुस्वरादिजः " [ ६, १, १२९ ] इति इञो लुपि 'क्षीरफलम्भ' इति प्रकृतिः ॥
(७५) शब्दवत् ॥
स्त्रीलिङ्गे तु - क्षीरकलम्भस्यापत्यं स्त्री 'क्षैरकलम्भी' इति वक्ष्यमाण 'नदी' ( २२५ ) वत् । अत्र नुर्जाते: " [२, ४, ७२ ] इति ङीर्भवतीति ॥ (२१६) इकारान्तस्तद्धितान्तः 'पान्नागारि' शब्दः । पुंल्लिङ्गे( पन्नागारस्याऽपत्यं पुमान् 'पान्नागारि:' )
द्विव० पान्नागारी
बहुव० क्षीरकलम्भाः
क्षीरकलम्भान्
क्षीरकलम्भैः
ܕܕ
39
पान्नागारिभ्याम्
बहुव०
पन्नागाराः
पन्नागारान्
पन्नागारैः
इत्थमप्रे एकवचनद्विवचनयोः 'ऋषि' (१७६) वत्, बहुवचने च 'वीर'