SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] "" स्त्रीलिङ्गे - प्रियं वारि यस्याः सा 'प्रियवारिः ' मति ( १७७ ) वत् । यदातु " इतोऽत्यर्थात् [ २, ४, ३२ ] इति ङीस्तदा 'प्रियवारी' इति, वक्ष्यमाण 'नदी' (२२५) वत् ॥ नपुंसकलिङ्गे तु - प्रियं वारि यस्य कुलादेस्तत् 'प्रियवारि' इति, 'शुचि ' ( १७९ ) वत् ॥ प्रियं च तद् वारि 'प्रियवारि' इति 'बार' (१७८) वत् ॥ एवं - - सुवारि - अतिवारि - परमवारि - अवारिप्रभृतयः ॥ ( २०१) इकारान्तः स्त्रीलिङ्गः ' यष्टि' शब्दः । वि० पकव० प्र० यष्टिः द्वि० यष्टिम् तृ० यष्ट्या च० यष्ट, यष्टये प० यष्ट्याः, यष्टेः प० "" स० यष्ट्याम्, यष्टौ सं हे यष्टे دو द्विव० यष्टी " यष्टिभ्याम् यष्टिभ्याम् 39 यष्ट्योः बहुव यष्ट्रयः यष्टीः यष्टिभिः यष्टिभ्यः 99 यष्टीनाम यष्टिषु हे यष्टयः " हे यष्टी साधनिका - 'मति' (१७७) वदेव ॥ अस्य x उपचाराद् यष्टिधरपुरुषबोधकत्वेऽपि इदृशान्येव रूपाणि, यष्टि x उपचारोऽध्यारोपः ॥ उपचारच साहचर्य - स्थान - तादर्थ्य - वृत्त - मानधरण - सामिप्य - योग-साधनाऽधिपत्यैः । यथा साहचर्यात् 'कुन्ताः प्रविशन्ति, छत्रिणो गच्छति' ( छत्रिसहचरिताः पुरुषा यान्तीत्यर्थः ) । स्थानात् ' मञ्चा: क्रोशन्ति । गिरिर्दशते' । तादर्थ्यात् 'इन्द्रः स्थूणा, प्रदीपो मल्लिका' । वृत्तात् 'यमोऽयं राजा, कुबेरोऽयं राजा' । मानात् 'प्रस्थो व्रीहिः, खारी मुद्गाः' । धरणात् 'तुला चन्दनम्' । सामीप्यात् 'गङ्गातटे गङ्गा' । योगात् 'रक्तः कम्बलः । साधनात् 'अन्नं प्राणाः', भ्रायुर्धृतम्' । आधिपत्यात् 'ग्रामाधिपतिर्ग्राम:' ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy