________________
१७४ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
""
स्त्रीलिङ्गे - प्रियं वारि यस्याः सा 'प्रियवारिः ' मति ( १७७ ) वत् । यदातु " इतोऽत्यर्थात् [ २, ४, ३२ ] इति ङीस्तदा 'प्रियवारी' इति, वक्ष्यमाण 'नदी' (२२५) वत् ॥
नपुंसकलिङ्गे तु - प्रियं वारि यस्य कुलादेस्तत् 'प्रियवारि' इति, 'शुचि ' ( १७९ ) वत् ॥ प्रियं च तद् वारि 'प्रियवारि' इति 'बार' (१७८) वत् ॥ एवं - - सुवारि - अतिवारि - परमवारि - अवारिप्रभृतयः ॥
( २०१) इकारान्तः स्त्रीलिङ्गः ' यष्टि' शब्दः ।
वि० पकव०
प्र०
यष्टिः
द्वि० यष्टिम्
तृ० यष्ट्या
च०
यष्ट, यष्टये प० यष्ट्याः, यष्टेः
प०
""
स० यष्ट्याम्, यष्टौ
सं हे यष्टे
دو
द्विव०
यष्टी
"
यष्टिभ्याम्
यष्टिभ्याम्
39
यष्ट्योः
बहुव
यष्ट्रयः
यष्टीः
यष्टिभिः
यष्टिभ्यः
99
यष्टीनाम यष्टिषु
हे यष्टयः
"
हे यष्टी
साधनिका - 'मति' (१७७) वदेव ॥
अस्य x उपचाराद् यष्टिधरपुरुषबोधकत्वेऽपि इदृशान्येव रूपाणि, यष्टि
x उपचारोऽध्यारोपः ॥ उपचारच साहचर्य - स्थान - तादर्थ्य - वृत्त - मानधरण - सामिप्य - योग-साधनाऽधिपत्यैः । यथा साहचर्यात् 'कुन्ताः प्रविशन्ति, छत्रिणो गच्छति' ( छत्रिसहचरिताः पुरुषा यान्तीत्यर्थः ) । स्थानात् ' मञ्चा: क्रोशन्ति । गिरिर्दशते' । तादर्थ्यात् 'इन्द्रः स्थूणा, प्रदीपो मल्लिका' । वृत्तात् 'यमोऽयं राजा, कुबेरोऽयं राजा' । मानात् 'प्रस्थो व्रीहिः, खारी मुद्गाः' । धरणात् 'तुला चन्दनम्' । सामीप्यात् 'गङ्गातटे गङ्गा' । योगात् 'रक्तः कम्बलः । साधनात् 'अन्नं प्राणाः', भ्रायुर्धृतम्' । आधिपत्यात् 'ग्रामाधिपतिर्ग्राम:' ॥