________________
१६६
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
साधनिका- 'अतिदधि+टा (आ) = पूर्वं
दध्यस्थि० [१, ४, ६३] इति इकारस्य अनादेशे ( 'अतिदध् + अन्+आ' इति जाते ) सन्निपातपरिभा षाया अनित्यत्वात् “ स्त्रियां नृतोऽस्वत्रादेङ: " [ २, ४, १] इति 'ङी (ई)' प्रत्यये ( ' अतिदध् + अन् + ई + आ' इति स्थिते ) " अनोऽस्य " [२, १, १०८ ] इत्यatsarरस्य लुकि, "इवर्णादे० " [ १, २, २१ ] इति ईकारस्य यकारादेशे ( 'अतिदध् + न् +य् + आ' इति जाते, " लोकात् " [ १, १, ३ ] इति संयोजने च सति ) 'अतिदन्या' इति ॥ तथा चात्र स्वरादौ दादौ अनादेशे सति नान्तत्वात् ङीर्भवनेन 'अतिदध्नी' इति प्रकृतिर्जायते, तेन स्वरादिटादिषु प्रत्ययेषु वक्ष्यमाण 'नदी' (२२५) शब्दवद्रूपसाधनिका ज्ञेया । शेषा च, मति' (१७७) वदवसेया ॥
वि० एकव०
प्र० अतिदधी द्वि० अतिधीम्
तृ० अतिदध्या
यदा तु " इतोऽस्यर्थात् " [२, ४, ३२] इति ङीस्तदा 'अतिधी' इति प्रकृतिः, तद्रूपाणि यथा—
("
द्विव०
अतिदध्यौ
"
वि० एकव० प्र०वि० अतिदधि
""
अतिदधिभ्याम्
वोध्या ॥ ननु ' अतिदध्या'
इत्थं सर्वाणि रूपाणि तत्साधनिका च वक्ष्यमाण 'नदी' ( २२५ ) इत्यादौ " दध्यस्थि० " [ १, ४, ६३ ] इत्यनेन 'अन्' प्रत्ययेन भाव्यमिति चेन्न, ङीप्रत्ययस्य व्यवधानेन तदप्रवृत्तेः ॥
नपुंसकलिङ्गे तु —
( दधि अतिक्रान्तं यत्कुलं) तद् अतिदधि ॥
द्विवo अतिदधिनी
बहुव
अतिदभ्यः
अतिदधीः
अतिदधिभिः
बहुव० अतिदधीनि