SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] साधनिका- 'अतिदधि+टा (आ) = पूर्वं दध्यस्थि० [१, ४, ६३] इति इकारस्य अनादेशे ( 'अतिदध् + अन्+आ' इति जाते ) सन्निपातपरिभा षाया अनित्यत्वात् “ स्त्रियां नृतोऽस्वत्रादेङ: " [ २, ४, १] इति 'ङी (ई)' प्रत्यये ( ' अतिदध् + अन् + ई + आ' इति स्थिते ) " अनोऽस्य " [२, १, १०८ ] इत्यatsarरस्य लुकि, "इवर्णादे० " [ १, २, २१ ] इति ईकारस्य यकारादेशे ( 'अतिदध् + न् +य् + आ' इति जाते, " लोकात् " [ १, १, ३ ] इति संयोजने च सति ) 'अतिदन्या' इति ॥ तथा चात्र स्वरादौ दादौ अनादेशे सति नान्तत्वात् ङीर्भवनेन 'अतिदध्नी' इति प्रकृतिर्जायते, तेन स्वरादिटादिषु प्रत्ययेषु वक्ष्यमाण 'नदी' (२२५) शब्दवद्रूपसाधनिका ज्ञेया । शेषा च, मति' (१७७) वदवसेया ॥ वि० एकव० प्र० अतिदधी द्वि० अतिधीम् तृ० अतिदध्या यदा तु " इतोऽस्यर्थात् " [२, ४, ३२] इति ङीस्तदा 'अतिधी' इति प्रकृतिः, तद्रूपाणि यथा— (" द्विव० अतिदध्यौ " वि० एकव० प्र०वि० अतिदधि "" अतिदधिभ्याम् वोध्या ॥ ननु ' अतिदध्या' इत्थं सर्वाणि रूपाणि तत्साधनिका च वक्ष्यमाण 'नदी' ( २२५ ) इत्यादौ " दध्यस्थि० " [ १, ४, ६३ ] इत्यनेन 'अन्' प्रत्ययेन भाव्यमिति चेन्न, ङीप्रत्ययस्य व्यवधानेन तदप्रवृत्तेः ॥ नपुंसकलिङ्गे तु — ( दधि अतिक्रान्तं यत्कुलं) तद् अतिदधि ॥ द्विवo अतिदधिनी बहुव अतिदभ्यः अतिदधीः अतिदधिभिः बहुव० अतिदधीनि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy