________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
तृ० अतिदध्ना अतिदधिभ्याम् अतिदधिभिः च० अतिदध्ने .
अतिदधिभ्यः प० अतिद्धनः
अतिदनोः अतिदध्नाम् स. अतिदनि, अतिदधनि ,
अतिदधिषु सं० हे अतिदधे हे अतिदधी हे अतिधयः
साधनिका-स्वरादौ टादौ 'दधि' (१९४) शब्दवदन्यत्र च 'मुनि' (१७५) वरोध्या ॥ __अथात्र " दध्युरःसर्पिर्मधूपानच्छालेः " [७, ३, १७२ ] इति कच् न स्यात् , तत्पुरुषसमासात् ; बहुव्रीहावेव तस्य विधानात् ॥ किन्च “ दध्य. स्थि० " [१, ४, ६३ ] इत्यत्रान्यसम्बन्धिनोऽपि विज्ञानात् तत्प्रयुक्तं कार्य भवत्येव ॥ एवं परमेण दध्ना=परमध्ना इत्यादिष्वपि ॥
स्त्रीलिङ्गे तु( दधि अतिक्रान्ता या सा 'अतिदधिः' ) वि० एकव०
बहुव० प्र. अतिदधिः अतिदधी अतिदधयः द्वि० अतिदधिम
अतिदधीः तृ० अतिदध्न्याx अतिदधिभ्याम् अतिदधिभिः च० अतिदन्यै
अतिदधिभ्यः ५० अतिदन्याः
अतिदधन्योः अतिदनीनाम् स० अतिदन्याम्
अतिदधिषु सं० हे अतिदधे हे अतिदधी हे अतिद्धयः
x अत्र समिपातपरिभाषायाः जागरुकत्वात् स्त्रियामपि 'अतिदध्ना' इत्येच रूपमिति केचित् । एवमग्रेऽपि ॥
द्विव०