________________
१६०
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
(१९१) इकारान्तो विशेषणरूपः 'अतिकुमारि' शब्दः । तंत्र पुँल्लिङ्गे( कुमारीमतिक्रान्तः 'अतिकुमारि : ' )
द्विवo
अतिकुमारी
वि० एकव० प्र० अतिकुमारिः द्वि० अतिकुमारिम् तृ० अतिकुमारिणा
वि० एकव०
प्र० अतिकुमारिः द्वि० अतिकुमारिम् तृ० अतिकुमार्या xअतिकमायें । अतिकुमारये ।
4
च०
प०
प०
एवम 'ऋषि' (१७६) वद्रूपाणि वाच्यानि ।
स्त्रियां तु
( कुमारीमतिक्रान्ता 'अतिकुमारि: ' )
बहुव
अतिकुमारयः
अतिकमारीः अतिकुमारिभिः
अतिकुमारिभ्यः
अतिकुमारेः ।
}
बहुव० अतिकुमारयः अतिकुमारीन्
अतिकुमारिभ्याम् अतिकुमारिभिः
"
स०
अतिकुमार्याम् अतिकुमारौ
सं० हे अतिकुमारे
""
द्विव०
अतिकुमारी
در
अतिकुमारिभ्याम्
"
"
अतिकुमार्योः
हे अतिकुमारी
नपुंसकलिङ्गे तु - 'शुचि' (१७९ ) वोध्यम् ॥
"
अतिकुमारीणाम् अतिकुमारिषु
हे अतिकुमारयः
x 'अतिकुमारये' इत्यादौ "स्त्रीदूतः” इति वर्णविधित्वेन स्थानिवद्भा
वाभावान्न दिदादेशाः । एवमन्यत्राप्यम् ॥