SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] (१९१) इकारान्तो विशेषणरूपः 'अतिकुमारि' शब्दः । तंत्र पुँल्लिङ्गे( कुमारीमतिक्रान्तः 'अतिकुमारि : ' ) द्विवo अतिकुमारी वि० एकव० प्र० अतिकुमारिः द्वि० अतिकुमारिम् तृ० अतिकुमारिणा वि० एकव० प्र० अतिकुमारिः द्वि० अतिकुमारिम् तृ० अतिकुमार्या xअतिकमायें । अतिकुमारये । 4 च० प० प० एवम 'ऋषि' (१७६) वद्रूपाणि वाच्यानि । स्त्रियां तु ( कुमारीमतिक्रान्ता 'अतिकुमारि: ' ) बहुव अतिकुमारयः अतिकमारीः अतिकुमारिभिः अतिकुमारिभ्यः अतिकुमारेः । } बहुव० अतिकुमारयः अतिकुमारीन् अतिकुमारिभ्याम् अतिकुमारिभिः " स० अतिकुमार्याम् अतिकुमारौ सं० हे अतिकुमारे "" द्विव० अतिकुमारी در अतिकुमारिभ्याम् " " अतिकुमार्योः हे अतिकुमारी नपुंसकलिङ्गे तु - 'शुचि' (१७९ ) वोध्यम् ॥ " अतिकुमारीणाम् अतिकुमारिषु हे अतिकुमारयः x 'अतिकुमारये' इत्यादौ "स्त्रीदूतः” इति वर्णविधित्वेन स्थानिवद्भा वाभावान्न दिदादेशाः । एवमन्यत्राप्यम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy