SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] ननु प्रियबुद्धिशब्दात् स्त्रियां 'इतोऽत्यर्थात्' [ २, ४, ३२ ] इति डीःस्यादिति चेन्न, बुद्धिशब्दस्य क्तिप्रत्ययान्तत्वात् ॥ नपुंसकलिङ्ग तु[ प्रिया बुद्धिर्यस्य कुलादेस्तत् 'प्रियबुद्धि' ] वि० एकव द्विव० बहुव० प्र०द्वि प्रियबुद्धि प्रियबुद्धिनी प्रियबुद्धीनि तृ० प्रियबुद्धिना प्रियबुद्धिभ्याम् पियबुद्धिभिः प्रियबुध्यै ) प्रियबुद्धये । प्रियबुद्धिभ्यः प्रियबुद्धिने) प्रियबुध्द्याः) प्रियबद्धः । प्रियबुद्धिनः) प्रियबुध्द्योः । प्रियबुद्धिनोः । प्रियबुद्धीनाम प्रियबुद्धिषु प्रियबुध्द्याम् ) प्रियनुद्धौ । प्रियबुद्धिनि । हेप्रियबुद्धे । स० हेप्रियबुद्धि । हे प्रियबुद्धिनी हे प्रियबुद्धीनि साधनिका-'वारि' (१७८) वदपि तु " वाम्यतः० " [१, ४, ६२] इति स्वरादौ टादौ पुंवद्भावो वा भवति, पुंवद्भावपक्षे पुंवत्तदभावपक्षे च वारिवत्साध्यम् । तथा च गौणत्वेऽपि डिद्वचनेषु पुंवद्भावे रूपद्वयं, एकं तद. भाषसत्कम् , एवं रूपत्रयम् बोध्यम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy