________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
ननु प्रियबुद्धिशब्दात् स्त्रियां 'इतोऽत्यर्थात्' [ २, ४, ३२ ] इति डीःस्यादिति चेन्न, बुद्धिशब्दस्य क्तिप्रत्ययान्तत्वात् ॥
नपुंसकलिङ्ग तु[ प्रिया बुद्धिर्यस्य कुलादेस्तत् 'प्रियबुद्धि' ] वि० एकव
द्विव०
बहुव० प्र०द्वि प्रियबुद्धि प्रियबुद्धिनी प्रियबुद्धीनि तृ० प्रियबुद्धिना प्रियबुद्धिभ्याम् पियबुद्धिभिः
प्रियबुध्यै ) प्रियबुद्धये ।
प्रियबुद्धिभ्यः प्रियबुद्धिने) प्रियबुध्द्याः)
प्रियबद्धः ।
प्रियबुद्धिनः)
प्रियबुध्द्योः । प्रियबुद्धिनोः ।
प्रियबुद्धीनाम
प्रियबुद्धिषु
प्रियबुध्द्याम् ) प्रियनुद्धौ । प्रियबुद्धिनि ।
हेप्रियबुद्धे । स० हेप्रियबुद्धि
।
हे प्रियबुद्धिनी
हे प्रियबुद्धीनि
साधनिका-'वारि' (१७८) वदपि तु " वाम्यतः० " [१, ४, ६२] इति स्वरादौ टादौ पुंवद्भावो वा भवति, पुंवद्भावपक्षे पुंवत्तदभावपक्षे च वारिवत्साध्यम् । तथा च गौणत्वेऽपि डिद्वचनेषु पुंवद्भावे रूपद्वयं, एकं तद. भाषसत्कम् , एवं रूपत्रयम् बोध्यम् ॥