________________
१५८
[श्रीस्याधन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
च वक्ष्यमाण 'नदी' (२२५) वबोध्या ॥ अत्र दीर्धकारान्तस्त्रीत्वात् "स्त्रीदूत:" [३, ४, २९ ] इति नित्या दायाद्यादेशाः, न तु वैकल्पिकाः ॥
नपुंसकलिङ्गे तु-- कौशाम्म्याः निर्गतं यत् (कुलादिकं) तत् 'निष्कौशाम्बि' इति, तद्पाणि साधनिका च 'शुचि' (१७९) वदवसेया ॥ (१९०) इकारान्तो विशषणरूपः 'प्रियबुद्धि' शब्दः ॥ पुंल्लिङ्ग
[प्रिया बुद्धिर्यस्य स प्रियबुद्धिः ] वि० एकव. द्विव० बहुव० प्र. प्रियबुद्धिः प्रियबुद्धी प्रियवुद्धयः द्वि० प्रियबुद्धिम
प्रियबुद्धीन् तृ. प्रियबुद्धिना प्रियबुद्धिभ्याम् प्रियबुद्धिमिः
प्रियबुध्ौ, प्रियबुद्धये; , प्रियबुद्धिभ्यः ५० प्रियबुध्द्याः, प्रियबुद्धेः , , प्रियबुध्द्योः
प्रियबुद्धीनाम् स० प्रियबुध्द्याम् , प्रियबुद्धौ , प्रियबुद्धिषु सं० हे प्रियबुद्धे हे प्रियबुद्धी हे प्रियबुद्धयः
साधनिका-'मुनि' ( १७५ ) वदपि तु ( समासे गौणत्वेऽपि बुद्धि. शब्दस्य समासपूर्वावस्थायामिकारान्तत्वे सति प्रधान्येन स्त्रीत्वमस्ति-तेन ) हिद्वचनेषु " स्त्रिया हितां वा०" [१, ४, २८ ] इति वैकल्पिका दायाद्या. देशाः विधेयाः ॥
स्त्रियां तुप्रिया बुद्धिर्यस्याः सा 'प्रियबुद्धिः' इत्यस्य रूपाणि साधनिका च 'मति' (100) बज्ोगा । प्रिया चासौ बुद्धि चेति विग्रहेऽपि 'मति' वत् ॥
प.