SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १५७ (१८९) इकारान्तो विशेषणरूपो 'निष्कौशाम्बि' शब्दः । तत्र पुंल्लिङ्गे (कौशाम्ब्याः निर्गतः निष्कौशाम्बिः ) वि० एकव० द्विव० बहुव० प्र० निष्कौशामिवः निष्कौशाम्बी निष्कौशाम्बयः द्वि० निष्कौशाम्बिम् निष्कौशाम्बीन् तृ० निष्कौशाम्बिना निष्कौशाम्बिभ्याम् निष्कौशाम्बिभिः एवमग्रे सर्व 'मुनि' (१७५) वद्बोध्यम् ॥ साधनिकापि मुनिवदेव ॥ अथ 'निष्कौशाम्बि + सि' इत्यत्र “दीर्घड्याव्यञ्जनारसेः" [१, ४, ४५] इति सेढुंगवाप्तिः । न च कथमिति वाच्म्? 'भूतपूर्वकस्तद्वदुपचार' इति न्यायात् । यद्यप्युपर्युक्तयुक्त्युक्त्या से प्राप्तिस्तथाऽपि तस्मिन्नेव सूत्रे दीर्घग्रहणसामर्थ्यात्तन्न भवतीति ॥ ननु डेङसिङस्डिविभक्तिषु " स्त्रिया ङितां वा० " [१, ४, २८ ] इतिवैकल्पिकान् दायाद्यादेशानकृत्वा कथं मुनिवदुक्तमिति चेन्न, इकारान्तस्वे सति प्राधान्येन स्त्रीवाचकत्वस्थले एव तेषां दर्शनात् । अत्र कौशाम्बीशब्दस्य वाक्यावस्थायां प्राधान्येन स्त्रीवाचकत्वमस्ति, किन्तु हस्कारान्तत्वं नास्ति, समासे हस्वेकारान्तत्वमस्ति, अपि प्राधान्येन स्त्रीवाचकत्वं नास्ति; 'निष्कौशाम्बिः' इति समासस्य यद्यपि हस्कारान्तत्वमस्ति, अपि तु प्राधान्येन स्त्रीवाचकत्वं नास्तीति न विकल्पेन दिदादेशाः, एवमन्यत्राप्यूह्यम् ॥ स्त्रीलिङ्ग तुकौशाम्ब्याः निर्गता 'निष्कौशाम्बिः' इति, तद्पाणि साधनिका च 'मति' (१७७) वदवसेया ॥ अत्र स्त्रीविशेषणीभूतस्य 'निष्कौशाम्बिः' इति समासस्य इकारान्तत्वे सति प्रधान्येन स्त्रीवाचकत्वाद्भवन्ति विकल्पेन दिदा. देशा:, एवमन्यत्राप्यवसेयम् ॥ यदा " इतोऽत्यर्थात् " [ २, ४, ३२] इति डीस्तदा 'निकौशाम्बी' इति दीर्धकारान्ता प्रकृतिस्तद्रूपाणि साधनिका
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy