SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ - १५६ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् । नपुंसकलिङ्गे तु(स्त्रियमतिकान्तं यत् कुलं तत् 'अतिस्नि' ॥) वि० एकव० द्विव० प्र. अतिस्त्रि अतित्रिणी अतिस्वीणि बहुव० द्वि० , तू० अतिस्त्रिणा अतिस्त्रिभ्याम् अतित्रिभिः अतिस्त्रये । अतिखिभ्यः अतिरित्रणे अतिस्त्रेः । अतिषिणः अतिस्त्रियोः। अतिस्त्रिणोः। अतिस्त्रीणाम् अतित्रौ । अतिस्त्रिणि अतिस्त्रिषु हे अतिस्त्रे। हे अतिस्नि हे अतिस्त्रिणी हे अतिस्त्रीणि साधनिका-'वारि' (१७८) वदपि तु स्वरादौ टादौ "वाऽन्यतः." [१, ४, ६२ ] इति पुंवद्भावपक्षे पुंवज्ज्ञेया ॥ ननु पुंवद्भावाभावपक्षे स्वरादिषु प्रत्ययेषु “ स्त्रियाः " [२, ३, ५४] इति इयादेशेन भाव्यमितिचेन्न; 'अतिस्त्रीणि' इत्यत्र "स्वराच्छौ" [२, ४, ५४] इति नागमेन व्यवधानात् , 'अतिस्त्रीणाम्' इत्यन्न “हस्वापश्च" [३, ४, ३२] इति आमो नामादेश विधानेन स्वरादित्वाभावात् , शेषेषु च स्वरादिप्रत्ययेषु " अनामस्वरे नोऽन्तः " [३, ४, ६४ ] इति नागमेन व्यवधानाच ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy