________________
-
१५६ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ।
नपुंसकलिङ्गे तु(स्त्रियमतिकान्तं यत् कुलं तत् 'अतिस्नि' ॥) वि० एकव० द्विव० प्र. अतिस्त्रि अतित्रिणी अतिस्वीणि
बहुव०
द्वि०
,
तू० अतिस्त्रिणा अतिस्त्रिभ्याम् अतित्रिभिः अतिस्त्रये ।
अतिखिभ्यः अतिरित्रणे अतिस्त्रेः । अतिषिणः
अतिस्त्रियोः। अतिस्त्रिणोः।
अतिस्त्रीणाम् अतित्रौ । अतिस्त्रिणि
अतिस्त्रिषु हे अतिस्त्रे। हे अतिस्नि
हे अतिस्त्रिणी हे अतिस्त्रीणि साधनिका-'वारि' (१७८) वदपि तु स्वरादौ टादौ "वाऽन्यतः." [१, ४, ६२ ] इति पुंवद्भावपक्षे पुंवज्ज्ञेया ॥
ननु पुंवद्भावाभावपक्षे स्वरादिषु प्रत्ययेषु “ स्त्रियाः " [२, ३, ५४] इति इयादेशेन भाव्यमितिचेन्न; 'अतिस्त्रीणि' इत्यत्र "स्वराच्छौ" [२, ४, ५४] इति नागमेन व्यवधानात् , 'अतिस्त्रीणाम्' इत्यन्न “हस्वापश्च" [३, ४, ३२] इति आमो नामादेश विधानेन स्वरादित्वाभावात् , शेषेषु च स्वरादिप्रत्ययेषु " अनामस्वरे नोऽन्तः " [३, ४, ६४ ] इति नागमेन व्यवधानाच ॥