________________
१५४
[श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
द्विव०
ब्दवद्विज्ञायते; यदुक्तं कौमुद्याम्-" x ओस्यौकारे च नित्यं स्थादअम्शसोस्तु विभाषया । इयादेशोचि नान्यत्र, स्त्रियाः पुंस्युपसर्जने ॥ १॥” इति ॥
न च 'अतिस्त्रये' इत्यादौ 'कन्यापत्यै कन्यापतये नराय' इत्यादि वत् " स्त्रिया ङितां वा दैदासदासदाम्" [१, ४, २८ ] इति वैकल्पिकाः दाया. द्यादेशाः कथं न कृता इति वाच्यम् ; समासे वाक्यावस्थायां वा यस्य शब्दस्य हस्कारान्तत्वे सति प्राधान्येन स्त्रीवाचकत्वं तस्माच्छब्दात् परेषामेव द्विचनानां दायाद्यादेशविकल्पदर्शनादिति ॥
स्त्रीलिङ्ग तु
[स्त्रियमतिक्रान्ता अतिस्त्रिः ] वि० एकव०
बहुव० प्र० अतिस्त्रिः अतिस्त्रियौ अतिस्त्रयः र अतिस्त्रियम्।
अतिस्त्रियः। अतिस्त्रिम् ।
अतिनीः । अतिस्त्रिया अतिस्त्रिभ्याम् अतिस्त्रिभिः अतिस्त्रियै। अतिनये ।
अतिस्त्रिभ्यः अतिखियाः। अतिस्त्रेः ।
अतिस्त्रियोः अतिस्त्रीणाम् .. अतिस्त्रियान। १० अतितो
,
अतिस्त्रिष सं० हे अतिस्त्रे हे अतिस्त्रियौ हे अतिस्त्रयः ___ओस्यौकारे चेति--ओसि-षष्ठीसप्तमीद्विवचनयोः, औकारे च=प्रथमा. द्वितीयाद्विवचनयोः, एषु चतुर्पु नित्यम्; अम्शसोस्तु -विभाषयेति विकल्पेन, अन्यत्र अचि-स्वरादौ जस्टाउडसिङङिषु इयादेशो न भवतीति भावः । स्त्रिया इति-स्त्रीशब्दस्य, पुंस्युपसर्जने इति-गौणस्येत्यर्थः ॥ इति श्लोकार्थः॥