SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ [श्रीस्यायन्तरत्नाकरे-इकारान्तं प्रकरणम् ] . (१८७) इकारान्तो विशेषणवाचकः 'प्रियकति' शब्दः । । तत्र पुंल्लिङ्गे(प्रियाः कति यस्य स प्रियकतिः ) वि० एकव० द्विव० . बहुव० : प्र. प्रियकतिः प्रियकती प्रियकतयः द्वि. प्रियकतिम् " प्रियकतीन् इत्थमने सर्व 'मुनि' (१७५) वबोध्यम् । साधनिका-अत्र " इतिष्ण: " [ , ४, ५४ ] इति सूत्रं न प्रवर्तते तत्सम्बन्धिविज्ञानात् ॥ प्रिया: कति यस्याः सा 'प्रियकतिः' मति ( १७७ ) बत् प्रियाः कति यस्य कुलस्य तत् 'प्रियकति' 'शुचि' (१७९) वत् ॥ 'प्रियाश्च ते कति' इतिः विग्रहे तु प्रियकति' शब्दविषु लिनेषु . समो नित्यबहुवचनान्तश्च, तपसाधनिकादिसर्व 'कति' (१८६) वस्कार्यम् ॥ (१८८) इकारान्तो विशेषणवाचकः 'अतिस्त्रि' शब्दः। तत्र पुंल्लिङ्गे-- ( स्त्रियामतिक्रान्तोऽतिस्निः ) वि० एकव० , विव० .. बहुव० प्र. अतिस्त्रिः अतिस्त्रियोः अतिस्त्रयः द्वि० अतिनियम,अतिस्त्रिमः , अतिस्त्रियः, अतिस्त्रीन् तृ. अतिस्त्रिणा अतिस्त्रिभ्याम् अतित्रिभिः च. अतिस्त्रये अतिस्त्रिभ्यः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy