SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं प्रकरणम् ] ' कन्यायाः पतिः भर्ता अधिपो वा पुरुषः - इति विग्रहे कन्यापति - शब्दस्य रूपाणि तत्साधनिका च पुंलिङ्ग 'मुनि' (१७५) शब्दवदवसेया ॥ १५० कन्यायाः पतिः अधिपा स्त्री 'कन्यापतिः, कन्यापत्नी, कन्यापती' इति । 'कन्यापतिः' इत्यस्य रूपाणि 'मति' (१७७) वत् यदा तु "सादेः " [ २, ४, ४९ ] इति ङीर्नकारान्तादेशश्च तदा 'कन्यापत्नी' यदा च "इतोsक्त्यर्थात् [ २, ४, ३२ ] इति ङीस्तदा 'कन्यापती' इत्युभयो रूरामि वक्ष्यमाण 'नदी' (२२५) शब्दवद् बोध्यानि || कन्यायाः पतिः अधिपं कुलं 'कन्यापति' इत्यस्य रूपाणि वारिवत्, टादौ स्वरादौ विकल्पेन मुनिवच्च, यथा द्विव० कन्यापतिनी वि० एकव प्र० कन्यापति द्वि० 99 ० कन्यापतिना च० प० स० कन्यापतये } सं० कन्यापतेः कन्यापतिनः "". कन्यापतिभ्याम् " कन्यापतौ । कन्यापतिनि "" " कन्यापत्योः कन्यापतिनोः } कन्यापतीनाम् कन्यापतिषु 19 हे कन्यापतोनि हे कन्यापति } हे कन्यापत्तिनी साधनिकाऽपि - 'वारि' (१७८) बंद, किन्तु स्वरादौ दादौ पुंवद्भाव पक्षे मुनि ( १७५ ) वज्ज्ञेया ॥ बहुव० कन्यापतीनि AWLA 99 कन्यापतिभिः कन्यापतिभ्यः ""
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy