________________
[ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं प्रकरणम् ] '
कन्यायाः पतिः भर्ता अधिपो वा पुरुषः - इति विग्रहे कन्यापति - शब्दस्य रूपाणि तत्साधनिका च पुंलिङ्ग 'मुनि' (१७५) शब्दवदवसेया ॥
१५०
कन्यायाः पतिः अधिपा स्त्री 'कन्यापतिः, कन्यापत्नी, कन्यापती' इति । 'कन्यापतिः' इत्यस्य रूपाणि 'मति' (१७७) वत् यदा तु "सादेः " [ २, ४, ४९ ] इति ङीर्नकारान्तादेशश्च तदा 'कन्यापत्नी' यदा च "इतोsक्त्यर्थात् [ २, ४, ३२ ] इति ङीस्तदा 'कन्यापती' इत्युभयो रूरामि वक्ष्यमाण 'नदी' (२२५) शब्दवद् बोध्यानि ||
कन्यायाः पतिः अधिपं कुलं 'कन्यापति' इत्यस्य रूपाणि वारिवत्, टादौ स्वरादौ विकल्पेन मुनिवच्च, यथा
द्विव०
कन्यापतिनी
वि० एकव
प्र० कन्यापति
द्वि०
99
० कन्यापतिना
च०
प०
स०
कन्यापतये }
सं०
कन्यापतेः कन्यापतिनः
"".
कन्यापतिभ्याम्
"
कन्यापतौ । कन्यापतिनि
""
"
कन्यापत्योः कन्यापतिनोः
}
कन्यापतीनाम्
कन्यापतिषु
19
हे कन्यापतोनि
हे कन्यापति } हे कन्यापत्तिनी
साधनिकाऽपि - 'वारि' (१७८) बंद, किन्तु स्वरादौ दादौ पुंवद्भाव
पक्षे मुनि ( १७५ ) वज्ज्ञेया ॥
बहुव० कन्यापतीनि
AWLA
99
कन्यापतिभिः
कन्यापतिभ्यः
""