SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ वि० एकव० प्रः कन्यापति द्वि० 99 तृ० कन्यापतिना कन्यापत्यै च० कन्यापतये कन्यापतिने प० [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] नपुंसकलिङ्गे तु— ( कन्या पतिः अधिपा यस्य कुलादेस्तत् कन्यापति ) द्विव० कन्यापतिनी प० कन्यापत्याः कन्यापतेः कन्यापत्तिनः सं० وو कन्यापत्याम् स० : कन्यापतौ कन्यापतिनि कन्याप 99 कन्यापतिभ्याम् 39 " Y कन्यावतीनाम् कन्यापतिषु हे कन्यापतिनी; हे कन्यापतीन साधनिका - “ वान्यतः पुमाँष्टादौ स्वरे " [,, ६२ ] इति स्वरादी दादौ पुंवद्भावो वा भवति । पुंवद्भाक्षे 'क्रभ्यापतयै, कन्यातये' इति पुंवद्वयं साध्यं तदभावपक्षे च : 'अनाम्स्वरेनोऽस्तः " [१, ४, ६४ ] इति नागमे 'कन्याप्रतिने' इति रूपं भवतीति । इत्थं ङेङसिङसूङिपरे रूपत्रयं बोध्यम् । शेषं सर्वं णत्वेन विना 'वारि' वदसाध्यम् । किन्तु ओसि पुंवद्भावपक्षे पुंवत्साध्यमिति विशेषः, कन्यापरत्वानीः } ecnica बहुव० कन्यापतीनि "" कन्यापतिभिः कन्यापतिभ्यः 99 १४९
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy