________________
वि० एकव०
प्रः कन्यापति
द्वि० 99
तृ० कन्यापतिना
कन्यापत्यै
च० कन्यापतये कन्यापतिने
प०
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
नपुंसकलिङ्गे तु—
( कन्या पतिः अधिपा यस्य कुलादेस्तत् कन्यापति )
द्विव० कन्यापतिनी
प०
कन्यापत्याः कन्यापतेः कन्यापत्तिनः
सं०
وو
कन्यापत्याम् स० : कन्यापतौ कन्यापतिनि
कन्याप
99
कन्यापतिभ्याम्
39
"
Y
कन्यावतीनाम्
कन्यापतिषु
हे कन्यापतिनी; हे कन्यापतीन
साधनिका - “ वान्यतः पुमाँष्टादौ स्वरे " [,, ६२ ] इति स्वरादी दादौ पुंवद्भावो वा भवति । पुंवद्भाक्षे 'क्रभ्यापतयै, कन्यातये' इति पुंवद्वयं साध्यं तदभावपक्षे च : 'अनाम्स्वरेनोऽस्तः " [१, ४, ६४ ] इति नागमे 'कन्याप्रतिने' इति रूपं भवतीति । इत्थं ङेङसिङसूङिपरे रूपत्रयं बोध्यम् । शेषं सर्वं णत्वेन विना 'वारि' वदसाध्यम् । किन्तु ओसि पुंवद्भावपक्षे पुंवत्साध्यमिति विशेषः,
कन्यापरत्वानीः }
ecnica
बहुव० कन्यापतीनि
""
कन्यापतिभिः
कन्यापतिभ्यः
99
१४९