SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ [श्रीस्याद्यन्तरत्नाकरे-इकारान्त प्रकरणम् ] साधनिका-अत्र समासार्थस्य Xपुरुषत्वेऽपि पतिशब्दस्य स्त्रीत्वमस्येव, तेन हेङसिङङिपरे " स्त्रिया डितां वा दैदासदासदाम् " [३, ४, २८ ] इति दिदादेशा वा योध्याः, दिदादेशपक्षे ‘मति' (१७७) वत् , तदभावपक्षे शेष च 'मुनि' (१७५) वत्साध्यम् ॥ - स्त्रीलिङ्गे तु( कन्या पतिः अधिपा अस्याः-इति विग्रहे ) एकव० . द्विव० बहुव० प्र. कन्यापतिः कन्यापती कन्यांपतयः द्वि० कन्यापतिम् , कन्यापतीः तृ. कन्यापत्या कन्यापतिभ्याम् कन्यापतिभिः एवं ( ड्यभावपक्षे ) सर्व 'मति' ( १७७ ) वज्जेयम् । बहुव्रीहित्वान् . यदा नुपायुनः " [ २, ४, ४८] इत्यनेन डीन्तिश्च तदा 'कन्या. पत्नी' इति प्रकृतिः, क्त्यर्थ भिन्नत्वेन च यदा "इतोऽक्त्यर्थात्" [२, ४, ३२] इनि सीस्तदा 'कन्यापती' इति प्रकृतिः, उभयोर्दीधैकारान्तयो रूपाणि : वक्ष्यमाण 'नदी' (२२५) शब्दवदवसेयानि ॥ . ___x अन्ये तु ( चन्द्रेन्डगोमिप्रभृतयो वैयाकरणाः ) पुरुषस्य समासार्थत्वे सात दैदाप्दास्दामादेशानेच्छन्ति, अपि तु 'कन्यापतये' पुरुषाय इत्येवाहुः, आ एव सेषां मते सवं 'मुनि' (१७५) वदोध्यम् ॥ . अन्यस्तु (क्षीरस्वामी तु ) पुरुषस्यैव समासार्थ-वे सति दिहादेशान् इच्छति, न स्रियाः । अर्थात् पुरुषविशेषणे 'कन्यापत्य' पुरुषायेत्येव स्यादित्याह । तन्मते 'कन्यापतये स्त्रिय" इत्येव स्यात् , न पुनर्विकल्पः। तथा च डेङसिङङिपरे पुप्ति नि यदिदादेशाः, शेषं मुनि ( १७५ ) वत् ; स्त्रियां सर्व मुनिवदति तु शलि स्त्रीलिङ्गात् शमः सस्य नत्वं न स्यादिति विशेषः । क्लीबेतु-'शुचि' बद्बोध्यमपि तु एनन्नते डिसवनेषु पुंबद्भावपक्षे 'कन्यापत्यै' . इत्यादिनि पुल्लिङ्गबपागि ज्ञेयानि ॥ .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy