SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] नपुंसकलिङ्ग तु द्विव० पतिनी एकव० पति म. बहुव० पतीनि द्वि. " पत्या, पतिना पतिभ्याम् पतिभिः पत्ये, पतिने , पतिभ्यः प. पत्युः, पतिनः .. . , , पत्योः, पतिनो: पतीनाम् स. पत्यौ, पतिनि , , पतीषु सं० हे पते, हे पति . हे पतिनी हे पतीनि साधनिका-स्वरादिटादिपरे "वान्यतः पुमाष्टादौ स्वरे " (१, ४, ६२) इति विकल्पेन पुंवगावः । पुंवगावपक्षे पुल्लिङ्गवत् साध्यम , तदभावे च सर्व (णत्वाभावान्वितं) 'वारि' (१७८) वदोध्यम् ॥ (१८५) इकारान्तो विशेषणरूपः 'कन्यापति' शब्दः । तत्र पुंल्लिङ्गे ( कन्या पतिः अधिपा यस्य स कन्यापतिः-इति विग्रहे ) वि० एकव० द्विव० बहुव० प्र. कन्यापतिः कन्यापती कन्यापतयः द्वि. कन्यापतिम् , कन्यापतीन् १. . *कन्यापतिना कन्यापतिभ्याम् कन्यापतिभिः कन्यापत्य, कन्यापतये , कन्यापतिभ्यः कन्यापत्याः, कन्यापतेः;". . , ,, कन्यापत्योः कन्यापतीनाम् स. कन्यापत्याम् ,कन्यापतो; , कन्गपतिषु सं० हे कन्यापते हे कन्यापती हे कन्यापतयः * अत्र केवठातिकार्य न केवलथाभावात् । एवं जिवनेष्वपि ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy