SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् 7 66 इम्यनेन टावचनस्य नादेशो, ङिति परे एकारश्व न भवति । अत एव इवर्णादे० " [१, २, २१] इति यत्वे' पत्या, पत्ये' इति ॥ ङसिङम्परे पूर्वं यत्वे स्रुति “खितिखीतीय उर्" [ १, ४, ३६ ] इति ङसिङसो: 'उर्' इत्यादेशे, रेफस्य विसर्गे च सति पत्युः' २ ॥ ङिपरे 'केवलसखिपतेरौ ' [१, ४, २६] इति ङे: 'औ' सति 'पत्यौ' ॥ शेषं 'मुनि' (१७५) वत्साध्यम् ॥ स्त्रीलिङ्गे तु— द्विव वि० iches वि० तृ० च० 知 ष० स० सं० एकव० पतिः 66 पतिम् पत्या पये, पत्ये पत्याः, " पश्याम् हे पते पत्युः " पत्यौ पती "" पतिभ्याम् "" " पत्योः " हे पती बहुव० पतय: पतीः पतिभिः पतिभ्यः " पतीनाम् पतिषु हे पतयः सानिका - शसि "शसोडता सश्च नः पुंसि " [ १, ४, ४९ ] इति दीवत्वं भवति, अपि तु पुंस्वाभावात् सस्य नत्वं न भवति किञ्च सस्य रुत्वे तस्य विसर्गे च सति पतोः' | डेङसिङसुङपरे " स्त्रिया ङितां वा दैदासदासूहाम् " [ १, ४, २८ ] इत्यनेन दिदादेश पक्षे 'मति' (१७७) वत्, तदभावपक्षे च पुत्रत्साध्यम् | यदा saster " [ २, ४, ३२ ] इति ङीस्ता 'पती' इति । यंदा तु 'परिणीता स्त्री' इत्ययों विवक्ष्यते, तदा तु " ऊढायाम" [२, ४, ५१ ] इति ङोर्नश्वान्तस्य स्यात्तेन 'पत्नी' इति । 'पती, पत्नी' उभयो रूपाणि तत्साधनिका च वक्ष्यमाग 'नदी' (२२९) शब्दबदवसेया ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy