________________
१४६
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् 7
66
इम्यनेन टावचनस्य नादेशो, ङिति परे एकारश्व न भवति । अत एव इवर्णादे० " [१, २, २१] इति यत्वे' पत्या, पत्ये' इति ॥ ङसिङम्परे पूर्वं यत्वे स्रुति “खितिखीतीय उर्" [ १, ४, ३६ ] इति ङसिङसो: 'उर्' इत्यादेशे, रेफस्य विसर्गे च सति पत्युः' २ ॥ ङिपरे 'केवलसखिपतेरौ ' [१, ४, २६] इति ङे: 'औ' सति 'पत्यौ' ॥ शेषं 'मुनि' (१७५) वत्साध्यम् ॥
स्त्रीलिङ्गे तु—
द्विव
वि०
iches
वि०
तृ०
च०
知
ष०
स०
सं०
एकव०
पतिः
66
पतिम्
पत्या
पये, पत्ये
पत्याः,
"
पश्याम् हे पते
पत्युः
"
पत्यौ
पती
""
पतिभ्याम्
""
"
पत्योः
"
हे पती
बहुव०
पतय:
पतीः
पतिभिः
पतिभ्यः
"
पतीनाम्
पतिषु हे पतयः
सानिका - शसि "शसोडता सश्च नः पुंसि " [ १, ४, ४९ ] इति दीवत्वं भवति, अपि तु पुंस्वाभावात् सस्य नत्वं न भवति किञ्च सस्य रुत्वे तस्य विसर्गे च सति पतोः' | डेङसिङसुङपरे " स्त्रिया ङितां वा दैदासदासूहाम् " [ १, ४, २८ ] इत्यनेन दिदादेश पक्षे 'मति' (१७७) वत्, तदभावपक्षे च पुत्रत्साध्यम् |
यदा saster " [ २, ४, ३२ ] इति ङीस्ता 'पती' इति । यंदा तु 'परिणीता स्त्री' इत्ययों विवक्ष्यते, तदा तु " ऊढायाम" [२, ४, ५१ ] इति ङोर्नश्वान्तस्य स्यात्तेन 'पत्नी' इति । 'पती, पत्नी' उभयो रूपाणि तत्साधनिका च वक्ष्यमाग 'नदी' (२२९) शब्दबदवसेया ॥