________________
[ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
ता
स्त्रीलिङ्गे तु-- शोभना चासौ सखी व 'सुसखो' इति विग्रहे रूपागि तत्साधनिका च वक्ष्यमाण 'नदी' (२२५) वदवसेया ॥
नपुंसकलिङ्गे तु--.. शोभनं च तत् सखि च 'सुसखि' इत्यस्य रूपाणि तत्साधनिका च नपुंसकलिङ्ग 'शुचि' (१७९) वदवसेया । केवलाभावात् सखिकार्य न ॥
शोभनः सुन्दरो वा सखा यस्य इति विप्रहेकि प्रियसखि' वत् त्रिप्वपि लिक सर्व ज्ञेयम् ॥ ... (१८४) इकारान्तो विशेषणवाचकः 'पति' शब्दः । तत्र पुल्लिङ्ग
वि० एकव० द्विव० बहुव० प्र... पतिः
पती .. . पतयः दि. पतिम्
पतीन् १० . पत्या
पतिभ्याम् ... पतिभिः पत्ये
पतिभ्यः - पत्युः
पतीनाम् स. पत्यौ + सं० हे पते हे पती हे पतयः
साधनिका-'पति+टा(आ),छे(ए)'=" न नाडिदेत् " [ 1, ४, २७ ] . x भूपति-नृपति-शितिपति-गृहपति-प्रामपति-प्रमुखास्तु 'मुनि' (१७५) वत् , केवलस्वाभावात् ॥ पाति रक्षतीति पतिः ॥ भर्तरि अर्थे पुंल्लिमः । अधिपती (ईशेऽर्थे) तु त्रिष्वपि लिनेषु ज्ञेयः ॥
+ 'पतौ' इति कश्चित् (दुर्गसिंहश्रुतगालादिः) ॥
पत्योः
पतिषु