SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] ता स्त्रीलिङ्गे तु-- शोभना चासौ सखी व 'सुसखो' इति विग्रहे रूपागि तत्साधनिका च वक्ष्यमाण 'नदी' (२२५) वदवसेया ॥ नपुंसकलिङ्गे तु--.. शोभनं च तत् सखि च 'सुसखि' इत्यस्य रूपाणि तत्साधनिका च नपुंसकलिङ्ग 'शुचि' (१७९) वदवसेया । केवलाभावात् सखिकार्य न ॥ शोभनः सुन्दरो वा सखा यस्य इति विप्रहेकि प्रियसखि' वत् त्रिप्वपि लिक सर्व ज्ञेयम् ॥ ... (१८४) इकारान्तो विशेषणवाचकः 'पति' शब्दः । तत्र पुल्लिङ्ग वि० एकव० द्विव० बहुव० प्र... पतिः पती .. . पतयः दि. पतिम् पतीन् १० . पत्या पतिभ्याम् ... पतिभिः पत्ये पतिभ्यः - पत्युः पतीनाम् स. पत्यौ + सं० हे पते हे पती हे पतयः साधनिका-'पति+टा(आ),छे(ए)'=" न नाडिदेत् " [ 1, ४, २७ ] . x भूपति-नृपति-शितिपति-गृहपति-प्रामपति-प्रमुखास्तु 'मुनि' (१७५) वत् , केवलस्वाभावात् ॥ पाति रक्षतीति पतिः ॥ भर्तरि अर्थे पुंल्लिमः । अधिपती (ईशेऽर्थे) तु त्रिष्वपि लिनेषु ज्ञेयः ॥ + 'पतौ' इति कश्चित् (दुर्गसिंहश्रुतगालादिः) ॥ पत्योः पतिषु
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy