SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ . । १४४ श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] नपुंसकलिङ्गे तुभतिशयितं यत् सखि तद् ‘अतिसखि' इत्यस्य रूपाणि तत्साधनिका च नपुंसकलिङ्गप्रियसखिवज्ञेया ॥ "सखायमतिक्रान्तः इति विग्रहे “राजन्सखेः" [७, ३, १०६] इति समासान्तोऽट् भवति, तदनु " भवर्णवर्णस्य " [७, ४, ६८] इति इकारस्य लुकि 'अतिसख' इति अकारान्तो भवति ॥ पुल्लिङ्गेसखायमतिकान्तः= अतिसखः' 'जिन' (७४) वत् ॥ ।:. . . . . . ... स्त्रीलिङ्क सखायमतिकान्ता अतिसखी 'वक्ष्यमाण' 'नदी' (२२५) वत् । अट्प्रत्ययान्तत्वेन टिस्वादन “ अजेयेकण्नस्नटिताम् " [२, ४, २० ] इति डीभवतीति । नपुंसकलिङ्गे तुसखायमतिकान्तं यत् कुलादिकं तद्अतिसखम्' दर्शन (१५६) वत् ॥ (१८३) इकारान्तो विशेषणवाचकः 'सुसखि' शब्दः । पुल्लिङ्गे(शोभनश्चासौ सखा च सुसखा, अथवा पूजितः सखा सुसखा) एकव० द्विव० बहुव० सुसखा सुसखायौ सुसखायः सुसखायम् , सुसखीन् तृ• ! - सुसखिना सुसखिभ्याम् । सुसखिभिः इत्थं सर्वमग्रे पुंल्लिा - प्रियसखि '(१४.) वद्विभावनीयम् ; विज्ञान यद्यपि “ राजन्यखेः" [ ७, ३, १०६ ] इति समासान्ताऽट्प्रत्ययस्य प्राप्तिस्तथापि " पूजास्वतः प्राक् टात् "[७, ३, ७२ ] इस्यनेन तविषेधाइटोs. भावो भाग्यः ॥ वि०
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy