________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] स. अतिसख्याम,अतिसखौ; अतिसख्योः अतिसालपुरा सं० हे अतिसखे हे अतिसखी हे अतिसखयो ____ सर्वमत्र ‘मति' (१७५) वदोध्यं लाक्षणिकत्वात् । यदातु " इतोऽक्त्यर्थात् " [२, ४, ३२ ] इति ङीस्तदा. 'अतिसखी' इति दीकारान्तमकृतिः, तद्रूपाणि वक्ष्यमाण 'नदी' (२२५), वद्वाच्यानि ।
नपुंसकलिङ्गे तु-- सखीमतिक्रान्तं यत्कुलादिकं तद् 'अतिसखि' इत्यस्य रूपाणि तत्साधनिका च नपुंसकलिङ्ग 'शुचि' (१७९) शब्दबदवसेया . ..
अतिशयितः सखा अतिसखाइति विग्रह 'अतिसखि' शब्दः ।
वि० एकव०
द्विव०
बहुव० प्र. अतिसखा . अतिसखायौ अतिसखायः द्वि० अतिसखायम् ,
अतिसखीन् . ४० अतिसखिना अतिसखिभ्याम् अतिसखिभिः
इत्थं सर्व पुल्लिङ्ग 'प्रियसखि' (१८१) वज्ज्ञेयम् ॥ नन्वत्र "राजन्सखे." [७, ३, १०६) इति समासान्तेन अट्प्रत्ययेन भाव्यमितिचेन्न-" पूजास्वतेः प्राक् टात्" [७, ३, ७२ ] इत्यनेन पूजायां तनिषेधात् ॥
स्त्रीलिङ्ग तु( अतिशयिता या सखी सा अतिसखी ) . - वि० एकव० द्विव० प्र. अतिसखी अतिसख्यौ
अतिसख्यः एयमले सर्व वक्ष्यमाण 'नदी' (२२५) वज्ज्ञेयम् ॥