________________
१४२ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] (१८२) इकारान्तो विशेषणवाचकः 'अतिसखि' शब्दः पुंल्लिङ्गे
( सखीमतिक्रान्तोऽतिसखिः ) বি. হজ্জ
द्विव०
द्विव० बहुव० . . प्र. अतिसखिः अतिसखी अतिसखयः .. द्वि० अतिसखिम् ।
अतिसखीन् तृ. अतिसखिवा अतिसखिभ्याम् अतिसखिभिः अतिसखये
अतिसखिभ्यः प०.. अतिसखेः . प० ,
अतिसख्योः . अतिसखीनाम् स० अतिसखौ .. ..
अतिसखिषु सं. हे अतिसखे हे. अतिसखी हे अतिसखयः __सखीमतिक्रान्तोऽतिसखिरित्यत्र " राजन्सखेः" [७, ३, १०६ ] इति सूत्रेण नाऽट समासान्तः, 'मामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभापाया अनित्यत्वात् । " गोश्चान्ते ह्रस्वो० " [२, ४, ९६ ] इति हस्वत्धे 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति न्यायादन्न सखिशब्दस्य लाक्षणिकत्वेन ऐत्वादिकार्याभावात् सर्वं 'मुनि' (१७५) वदवसेयम् ॥
स्त्रीलिङ्गे तु( सखीमतिक्रान्सा या सा अतिसखिः ) वि० एकव० द्विव० बहुव० प्र० अतिसखिः अतिसखी अतिसखया द्वि० अतिसखिम्
अतिसखीः तृ० अतिसख्या अतिसखिभ्याम् ।। अतिसखिभिः च० अतिसख्यौं, अतिसखये , अतिसखिभ्यः ५० अतिसख्याः, अतिसखेः, , ष० ,
अतिसख्योः अतिसखोनाम्
अनि