SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] (१८२) इकारान्तो विशेषणवाचकः 'अतिसखि' शब्दः पुंल्लिङ्गे ( सखीमतिक्रान्तोऽतिसखिः ) বি. হজ্জ द्विव० द्विव० बहुव० . . प्र. अतिसखिः अतिसखी अतिसखयः .. द्वि० अतिसखिम् । अतिसखीन् तृ. अतिसखिवा अतिसखिभ्याम् अतिसखिभिः अतिसखये अतिसखिभ्यः प०.. अतिसखेः . प० , अतिसख्योः . अतिसखीनाम् स० अतिसखौ .. .. अतिसखिषु सं. हे अतिसखे हे. अतिसखी हे अतिसखयः __सखीमतिक्रान्तोऽतिसखिरित्यत्र " राजन्सखेः" [७, ३, १०६ ] इति सूत्रेण नाऽट समासान्तः, 'मामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति परिभापाया अनित्यत्वात् । " गोश्चान्ते ह्रस्वो० " [२, ४, ९६ ] इति हस्वत्धे 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति न्यायादन्न सखिशब्दस्य लाक्षणिकत्वेन ऐत्वादिकार्याभावात् सर्वं 'मुनि' (१७५) वदवसेयम् ॥ स्त्रीलिङ्गे तु( सखीमतिक्रान्सा या सा अतिसखिः ) वि० एकव० द्विव० बहुव० प्र० अतिसखिः अतिसखी अतिसखया द्वि० अतिसखिम् अतिसखीः तृ० अतिसख्या अतिसखिभ्याम् ।। अतिसखिभिः च० अतिसख्यौं, अतिसखये , अतिसखिभ्यः ५० अतिसख्याः, अतिसखेः, , ष० , अतिसख्योः अतिसखोनाम् अनि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy