SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १५ द्वि० प्रियसखि प्रियसखिनी प्रियसखीनि तृ० प्रियसखिना प्रियसखिभ्यम् प्रियसखिभिः प्रियसखये, प्रियसखिने , प्रियसखिभ्यः ५० प्रियसखे, प्रियसखिनः " प० " , प्रियसख्योः, प्रियमखिनो प्रियसखीनाम् सं० हे प्रियसखे, हे प्रियसखि, हे प्रियसखिनी हे प्रियसखीनि साधनिका-सर्वमत्र नपुंसकलिङ्गक 'शुचि' (१७९) वबोध्यम् ॥ ननु कथमत्र सखिकार्य नेति चेदुच्यते-सौ " अनतो लुप्" [३, २, ६ ] इति से ए , तस्य स्थानिवद्भावनिषेधात् “ ऋदुशन० " [ १, ४, ४४ ] इति सूत्रं न प्रवर्तते, सेरभावात् ॥ औपरे अम्परे च " सल्युरितो० " [३, ४, ८३] इति सूत्रं न प्रवर्तते, नपुंसकस्य औप्रत्ययस्य अम्प्रत्ययस्य च घुट्संज्ञाया अभात् ॥ जस्शसपरे यद्यपि " नपुंसकस्य शिः " [ ४, ५५ ] इति जस्शसोः शिर्भवति, तस्य च " शिधुट् "[१, १, २८ ] इति घुसंज्ञायां सत्यामपि " सख्युरितोऽशावत् " [., ४, ८३] इति सूत्राप्रवृत्तिः, · अशो' इति वचनात् ॥ स्वरादौ टादौ तु " वान्यत: पुमांष्टादी स्वरे " [१, ४, ६२ ] इति पुंवद्भावपळे पुंलिङ्गवत्, तदभावे च " अनामस्वरे नोऽन्तः " [१, ४, ६४ ] इति नोऽन्तागमो बोध्यः ॥ प्रियश्चासौ सखा च 'प्रियसखः । अत्र "राजन्सखे:" [७, ३, १.६] इति तत्पुरुषात् समासान्तोऽट् भवति, तेन अकारान्तप्रियसखशग्दो भवति; तस्य रूपाणि पुंसि 'जिन' (७४) वत् , स्त्रीयां प्रिया चासो : सखी 'प्रिय. सखी' इत्यस्य रूपाणि वक्ष्यमाण — नदी ( २२५) वत् , क्लीबे तुप्रियं च तत् सखि च 'प्रियसखम्' इति विग्रहें 'दर्शन' (१५१) बद्रपाणि बोभ्यानि ॥ एवम्-परमाश्चासौ सखा च 'परमसः' भत्र सर्व: त्रिषु लिोषु प्रियसखशन्दवज्क्षयम् ॥ ..
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy