SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० ६० प० ० 39 99 स० प्रियसख्याम्, प्रियसखौ ; "" सं० हे प्रियसखे हे प्रियसखाय [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] प्रियसख्यै, प्रियसखयेः प्रियसखिभ्याम्, प्रियसखिभ्यः प्रियसख्याः, प्रियसखे: ; "" प्रियसख्योः प्रियसखिशब्दस्य क्त्यर्थभिन्नत्वेन यदा तु " इतोऽक्स्यर्थात् " [ २, ४, ३२ ] इति ङीस्तदा ' प्रियसखी ' इति दीर्घेकारान्तप्रकृतिः, तद्रूपाणि सर्वाणि वक्ष्यमाण ' नदी ' ( २२५ ) वज्ज्ञेयानि || अन्त्र ङीपक्षे “ खितिस्त्रीतीय उर्" [ १, ४, ३६ ] इति सूत्रे ' अदिति' इत्यनुवृत्तेर्दिद्भिनस्थले ङसिङसोः 'उर्' विधानादत्र " स्त्रीदूत: ” [ ४ २९ ] इति ङसिङसोदिस्वादुरादेशाभावः ॥ " वि० साधनिका- 'सि-औ- जस्- अम् - औ' परेऽन्यसम्बन्धिनोऽपि ग्रहणात् केवकसखिवत्साध्यम् ॥ शसादौ तु 'मति' ( १७७ ) वत्साध्यस् || डेङसिङसडिपरे तु " स्त्रिया ङितां वा दैदासूदास्दाम् " [१, ४, २८ ] इति ङिद्वचनानामनुक्रमेण 'ऐ-आस्-आस्-आमोदित वा स्युः । यदा दिदादेशास्तदा दित्वादेव ङसिङसोः उरभावः । ङेपरे ङिपरे च केवलत्वाभावात् केवलसखिकार्य न स्यात् । दिदादेशाभावपक्षेऽपि तथैव; किन्तु " ननाङिदेत् [ १, ४, २७ ] इति सूत्रेण " ङित्यदिति " [ १, ४, २३ ] इति विहि तस्य एस्वस्य निषेधो न भवितुमर्हति तत्र केवलग्रहणात् । अन्न तु केवलाभावात्पूर्वमेव त्वे सति यत्वाभावः । यत्वाभावाच उरादेशाभावो बोध्यः, उरादेशस्य यत्वादेशस्थले विधानात् ॥ प्र० 99 प्रियसखीनाम् प्रियसखिषु हे प्रियसखायः नपुंसकलिङ्गे तु -- ( प्रियः सखा यस्य कुलस्य तत् प्रियसखि ) द्विव० एकव० प्रियसखि प्रियसखिनी बहुव० प्रियसखीनि ""
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy