________________
तृ०
च०
प०
प०
स०
सं०
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १३९
प्रियसखिभिः प्रियसखिभ्यः
वि०
प्रियसखिना
प्रियसखये प्रियसखे :
प्र०
· द्वि
सृ०
"9
प्रियसखौ
हे सिखे
प्रिसखिभ्याम्
"
""
प्रियसख्योः
एवम् परमसखि - प्रमुखाः ॥
"
साधनिका - अग्र
99
ऋदुशन० [ १, ४, ८४ ] इत्यन सख्युरितो ० [ १, ४, ३ ] इत्यत्र चाऽन्यसम्बन्धिनोऽपि विज्ञानात् सेर्डा :ऐकारान्तादेशश्च भवत्येव तेन प्रथमरूपपञ्चक- चरमरूपद्वय साधनिका, केवलसखिशब्दवद्बोध्या || टाङेङसिङङिपरे तु 'मुनि' (१७५) वत्साध्यं केवलत्वा-' भावात् ॥ शेषमपि 'मुनि' वत् ॥
एकव०
प्रियसखा
प्रियसखायम् प्रियसख्या
"5
हे प्रियसखाय
93
"
66
ननु ङसिङस्परे " खितिखीतीय उर् [ १, ४, ३६ ] इत्यत्र केवलग्रहणाभावात्तेन सूत्रेण 'उर्' इत्यादेशेन भाव्यमिति चेत् ?, मैवम् तस्मिन्नेव सूत्रे - यत्र यत्वादेशस्तत्रैव 'उर्' विधानात्, ङसिङसोः ङिद्वचनत्वेऽपि न नाङिदेत् " [१, ४, २७] इत्यस्मिन् सूत्रे केवलस्यैव ग्रहणात् " ङित्यदिति” [ १, ४, २३ ] इति विधीयमान- एत्वनिषेधाभावस्तेन पूर्वमेत्वादेशभवनाद् यत्वादेशाभावादुरादेशाभावो भाव्यः ।
""
प्रियसखीनाम् प्रियसखिषु हे प्रियसखायः
स्त्रीलिङ्गे तु —
( प्रियः सखा यस्याः सा प्रियसखा - )
द्विव०
प्रियसखायौ
प्रियसखिभ्याम्
66
बहुव०
प्रियसखायः
प्रियसखीः प्रियसखिभिः