SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तृ० च० प० प० स० सं० [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १३९ प्रियसखिभिः प्रियसखिभ्यः वि० प्रियसखिना प्रियसखये प्रियसखे : प्र० · द्वि सृ० "9 प्रियसखौ हे सिखे प्रिसखिभ्याम् " "" प्रियसख्योः एवम् परमसखि - प्रमुखाः ॥ " साधनिका - अग्र 99 ऋदुशन० [ १, ४, ८४ ] इत्यन सख्युरितो ० [ १, ४, ३ ] इत्यत्र चाऽन्यसम्बन्धिनोऽपि विज्ञानात् सेर्डा :ऐकारान्तादेशश्च भवत्येव तेन प्रथमरूपपञ्चक- चरमरूपद्वय साधनिका, केवलसखिशब्दवद्बोध्या || टाङेङसिङङिपरे तु 'मुनि' (१७५) वत्साध्यं केवलत्वा-' भावात् ॥ शेषमपि 'मुनि' वत् ॥ एकव० प्रियसखा प्रियसखायम् प्रियसख्या "5 हे प्रियसखाय 93 " 66 ननु ङसिङस्परे " खितिखीतीय उर् [ १, ४, ३६ ] इत्यत्र केवलग्रहणाभावात्तेन सूत्रेण 'उर्' इत्यादेशेन भाव्यमिति चेत् ?, मैवम् तस्मिन्नेव सूत्रे - यत्र यत्वादेशस्तत्रैव 'उर्' विधानात्, ङसिङसोः ङिद्वचनत्वेऽपि न नाङिदेत् " [१, ४, २७] इत्यस्मिन् सूत्रे केवलस्यैव ग्रहणात् " ङित्यदिति” [ १, ४, २३ ] इति विधीयमान- एत्वनिषेधाभावस्तेन पूर्वमेत्वादेशभवनाद् यत्वादेशाभावादुरादेशाभावो भाव्यः । "" प्रियसखीनाम् प्रियसखिषु हे प्रियसखायः स्त्रीलिङ्गे तु — ( प्रियः सखा यस्याः सा प्रियसखा - ) द्विव० प्रियसखायौ प्रियसखिभ्याम् 66 बहुव० प्रियसखायः प्रियसखीः प्रियसखिभिः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy